साम्प्रतिककाले धर्मशास्त्रस्य प्रासङ्गिकता

Authors(1) :-डॉ.सुधांशुशेखरमहापात्र

भारतवर्षे विरचितेषु विभिन्नेषु शास्त्रेषु धर्मशास्त्रस्य प्राशस्त्यं प्रामाण्यञ्च सुविदितचरम्। वैदिककालादनन्तरं प्रादुर्भूतेषु त्रिविधेषु स्मृतिसूत्रनिबन्धात्मकेषु धर्मशास्त्र-साहित्येषु प्रामुख्येनैवाचारव्यवहारप्रायश्चित्तविषया विचारिता दृश्यन्ते। धर्मशास्त्रमिदं लोकोपकारकं सामाजिकं शास्त्रम्। लोके शास्त्रस्य बहुलमुपयोगित्वं विद्यते। धर्मशास्त्रे आलोचितानां पाप-प्रायश्चित्त-श्राद्ध-शुद्धि-देवार्चन-स्नान-होम-जप-तीर्थाटनोपवासप्रभृतीनां कर्मणामदृष्टैकफलत्वेन नास्तिकैरप्रत्यक्षीकृतत्वेन महत्युपादेयता विद्यते। अतः साम्प्रतिककाले अस्य धर्मशास्त्रस्य प्रासङ्गिकता इति विषये साम्प्रतं मया आलोच्यते।

Authors and Affiliations

डॉ.सुधांशुशेखरमहापात्र
सहायकाचार्यः, धर्मशास्त्रविभागः, राष्ट्रीयसंस्कृतविश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः।‚ भारत।

धर्मशास्त्र‚ वेदः‚ नैयायिकैः‚ धर्मः।

  1. तैत्तिरीयारण्यकम्- 10/63
  2. मनुस्मृतिः – 2/9
  3. उत्तरमीमांसा- 2/1
  4. तर्कसंग्रहः, पृष्ठा- 99
  5. वैशेषिकसूत्रम्- 1/1/1
  6. वेदान्तसारः, पृष्ठा- 54
  7. सांख्यतत्त्वकौमुदी, पृष्ठा- 111
  8. व्याकरणमहाभाष्यम्- 1/1/47
  9. पूर्वमीमांसासूत्रम्- 1/1/1
  10. काव्यप्रकाशः, प्रथमोल्लासे
  11. कौटलीयार्थशास्त्रम्- 1/3
  12. रघुवंशम्, तृतीयसर्गे
  13. संगीतपारिजाते- 1/4
  14. याज्ञवल्क्यस्मृतिः – 3/75-107
  15. मनुस्मृतिः – 1/75,78
  16. तत्रैव- 4/56
  17. तत्रैव- 6/46
  18. तत्रैव- 11/63
  19. तत्रैव- 11/142
  20. याज्ञवल्क्यस्मृतिः – 1/79, 1/81
  21. गौतमधर्मसूत्रम्- 1/5/1
  22. मनुस्मृतिः – 2/215

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 33-38
Manuscript Number : GISRRJ120335
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ.सुधांशुशेखरमहापात्र , "साम्प्रतिककाले धर्मशास्त्रस्य प्रासङ्गिकता", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 1, pp.33-38, January-February.2021
URL : https://gisrrj.com/GISRRJ120335

Article Preview