भारतीयप्राचीनशिक्षणव्यवस्था

Authors(1) :-डा.इक्कुर्ति वेङ्कटेश्वर्लु

इत्येवं भारतीयसंस्कृतवाङ्मये शिक्षणव्यवस्था उल्लिखिता वर्तते। न केवलं शिक्षणव्यवस्थाया: विषये अपि च गुरु:, शिष्य:, शिक्षणपद्धति:, शिक्षा इत्यादि विषयेषु तत्तत् सन्दर्भेषु तत्वानि प्रोक्तानि सन्ति।

Authors and Affiliations

डा.इक्कुर्ति वेङ्कटेश्वर्लु
सहायकाचार्य:, शिक्षाशास्त्रविभाग:, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली।, भारत।

भारतीय‚ प्राचीन‚ शिक्षणः‚ व्यवस्था‚ गुरु:, शिष्य:, शिक्षणपद्धति:, मुनयः।

  1. आपस्तम्बगृह्यसूत्रम् - लक्ष्मीनरसिंहाचार्यः, गायत्री प्रकाशनम्, हैदराबाद्।
  2. आपस्तम्बधर्मसूत्रम् - श्री हरिदत्तमिश्रः, चौखम्भा संस्कृत संस्थान, वारणासि,१९९९।
  3. कौटिल्यमर्थशास्त्रम् - पुल्लेल श्रीरामचन्द्रुडु, श्रीजयलक्ष्मी पब्लिकेशन्स्,हैदराबाद्।
  4. भारतीय संस्कृति - डा.प्रीति प्रभा गोयल, राजस्थानी ग्रन्थागार, जोधपुर्।
  5. वैदिकशिक्षापद्धतिः - डा.भाष्यकरमिश्रः, महर्षिसान्दीपनि राष्ट्रियवेदविद्याप्रतिष्ठानम्, उज्ययिनि, २००३।
  6. वेदों में राजनीतिशास्त्र –डा. कपिलदेव द्विवेदी –विश्वभारती अनुसन्धान परिषद् -ज्ञानपुर।
  7. वर्थमानभारतदेशमुलो विद्या –तेलुगु अकाडमी- अन्ध्रप्रदेश:- हैदराबाद् -२००१३।

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 80-87
Manuscript Number : GISRRJ120342
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डा.इक्कुर्ति वेङ्कटेश्वर्लु, "भारतीयप्राचीनशिक्षणव्यवस्था ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 1, pp.80-87, January-February.2021
URL : https://gisrrj.com/GISRRJ120342

Article Preview