सुबन्तपदाविवेचन क्रमे भट्टोजिदीक्षितमताऽनुसारेण कथं निरुपणम्

Authors(1) :-डॉ. छगनलालमहोलिया

'क्रियाजन्यफलाश्रयं कर्म 'इत्येव सूत्र्यते तर्हि " वारणार्थानामीप्सितः " इति सूत्रस्यापवादः भवति अर्थात् 'यवेभ्यः यां वारयति " इत्यत्र वारणार्थकधातयोगे भवशब्देऽपि कर्मसंज्ञा भविष्यति अर्थात् अपादानसंज्ञाया: आपत्ति: स्यात् । भवशब्देऽपि कर्मसंज्ञा न विधेया तस्मात् कारणात् अत्र इप्सिततमस्य कर्म संज्ञा विधेया । अत: अनीप्सितविषये पथक सुत्रमावश्यकं भवति अतः 'क्रियाजन्यफलाश्रयत्वं कर्मत्वं ' इति सिद्ध्यति ।

Authors and Affiliations

डॉ. छगनलालमहोलिया
सहाचार्यः (संस्कृतः), श्रीरतनलालकंवरलालपाटनीराजकीयस्नातकोत्तरः महाविद्यालयः, किशनगढ़, अजमेरः

सुबन्तपदम्‚ भट्टोजिदीक्षित‚क्रिया‚ सूत्रम्‚ व्याकरणम्।

1.सिद्धान्तकौमुदी– कारकप्रकरणम्.डॉ राममुनि पाण्डेयः

2.सिद्धान्तकौमुदी– कारकप्रकरणम्.डॉ.आनन्द श्रीवास्तवः

3.सिद्धान्तकौमुदी– कारकप्रकरणम्.डॉ. शिवनाराणशास्त्री

4.सिद्धान्तकौमुदी– कारकप्रकरणम्.डॉ राममुनि पाण्डेयः

5.सिद्धान्तकौमुदी– कारकप्रकरणम्.डॉ राममुनि पाण्डेयः

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 129-131
Manuscript Number : GISRRJ120349
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. छगनलालमहोलिया, "सुबन्तपदाविवेचन क्रमे भट्टोजिदीक्षितमताऽनुसारेण कथं निरुपणम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 1, pp.129-131, January-February.2021
URL : https://gisrrj.com/GISRRJ120349

Article Preview