वैयाकरणवृचि शक्तिलक्षणा, व्यञ्जनारुपश्च चिन्तनम्

Authors(1) :-डॉ. छगन लाल महोलिया

शोधसारांशः– वाक्यस्यार्थः “सन्ध्या वन्दनकालः समुपागत" इति। परञ्च वक्तृभेदाच्चोररूपवक्त्रोद्यमानाच्चौरकर्मकालः इति भिन्नार्थबोधः साहित्यकानां कृते तु व्यञ्जनावृत्तिर्हृदयमेव । अतो वाच्यार्थापेक्षया व्यङ्ग्यार्थस्य प्राधान्यं काव्यस्य उत्तमत्वं साहित्यिकैरङ्गीक्रियते। वाच्यार्थस्य गौणत्वे तु काव्यस्य मध्यकाव्यत्वम्। व्यङ्ग्यार्थस्य राहित्ये तु काव्यस्य अधमत्वं तैरङ्गीक्रियते। अस्मिन् विषये काव्यप्रकाशादौ विस्तृतं प्रोक्तं, प्रकृते च तस्य विवेचनं नोपयुक्तम्।

Authors and Affiliations

डॉ. छगन लाल महोलिया
सह आचार्य – संस्कृत श्री रतनलाल कंवर लाल पाटनी, राजकीय स्नात्तकोत्तर महाविद्यालय, किशनगढ़, अजमेर, भारत।

वैयाकरणः शक्तिलक्षणा‚ व्यंजना‚ शाब्दबोधः, पदार्थः, हेतुः।

  1. परमलघुमञ्जूषायां शक्तिनिर्णयप्रकरणे
  2. परमलघुमञ्जूषायां शक्तिनिर्णयप्रकरणे
  3. वाक्यपदीयम् पदकाण्डम् सम्बन्धसमुद्देशः - १
  4. वाक्यपदीयम् पदकाण्डम् सम्बन्धसमुद्देशः कारिका – २६
  5. वाक्यपदीयम् ब्रह्मकाण्डम् कारिका - ५५
  6. वाक्यपदीयम् पदकाण्डम् कारिका -६
  7. परमलधुमञ्जूषाशक्तिविचार:
  8. न्या. सि, मुक्ता. शब्दशब्दखण्डे
  9. वैयाकरणभूषणसार: सुबर्थनिर्णयः कारिका - २४ ।
  10. शब्दशक्तिप्रकाशिका कारिका - २०
  11. शब्दशक्तिप्रकाशिकायाम् कारिका - १६
  12. शब्दशक्तिप्रकाशिकायाम् कारिका – १७

Publication Details

Published in : Volume 3 | Issue 1 | January-February 2020
Date of Publication : 2020-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 119-133
Manuscript Number : GISRRJ120351
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. छगन लाल महोलिया , "वैयाकरणवृचि शक्तिलक्षणा, व्यञ्जनारुपश्च चिन्तनम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 1, pp.119-133, January-February.2020
URL : https://gisrrj.com/GISRRJ120351

Article Preview