Manuscript Number : GISRRJ120351
वैयाकरणवृचि शक्तिलक्षणा, व्यञ्जनारुपश्च चिन्तनम्
Authors(1) :-डॉ. छगन लाल महोलिया
शोधसारांशः– वाक्यस्यार्थः “सन्ध्या वन्दनकालः समुपागत" इति। परञ्च वक्तृभेदाच्चोररूपवक्त्रोद्यमानाच्चौरकर्मकालः इति भिन्नार्थबोधः साहित्यकानां कृते तु व्यञ्जनावृत्तिर्हृदयमेव । अतो वाच्यार्थापेक्षया व्यङ्ग्यार्थस्य प्राधान्यं काव्यस्य उत्तमत्वं साहित्यिकैरङ्गीक्रियते। वाच्यार्थस्य गौणत्वे तु काव्यस्य मध्यकाव्यत्वम्। व्यङ्ग्यार्थस्य राहित्ये तु काव्यस्य अधमत्वं तैरङ्गीक्रियते। अस्मिन् विषये काव्यप्रकाशादौ विस्तृतं प्रोक्तं, प्रकृते च तस्य विवेचनं नोपयुक्तम्।
डॉ. छगन लाल महोलिया
सह आचार्य – संस्कृत श्री रतनलाल कंवर लाल पाटनी, राजकीय स्नात्तकोत्तर महाविद्यालय, किशनगढ़, अजमेर, भारत।
वैयाकरणः शक्तिलक्षणा‚ व्यंजना‚ शाब्दबोधः, पदार्थः, हेतुः।
- परमलघुमञ्जूषायां शक्तिनिर्णयप्रकरणे
- परमलघुमञ्जूषायां शक्तिनिर्णयप्रकरणे
- वाक्यपदीयम् पदकाण्डम् सम्बन्धसमुद्देशः - १
- वाक्यपदीयम् पदकाण्डम् सम्बन्धसमुद्देशः कारिका – २६
- वाक्यपदीयम् ब्रह्मकाण्डम् कारिका - ५५
- वाक्यपदीयम् पदकाण्डम् कारिका -६
- परमलधुमञ्जूषाशक्तिविचार:
- न्या. सि, मुक्ता. शब्दशब्दखण्डे
- वैयाकरणभूषणसार: सुबर्थनिर्णयः कारिका - २४ ।
- शब्दशक्तिप्रकाशिका कारिका - २०
- शब्दशक्तिप्रकाशिकायाम् कारिका - १६
- शब्दशक्तिप्रकाशिकायाम् कारिका – १७
Publication Details
Published in : Volume 3 | Issue 1 | January-February 2020
Date of Publication : 2020-01-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 119-133
Manuscript Number : GISRRJ120351
Publisher : Technoscience Academy
ISSN : 2582-0095
Cite This Article :
URL : https://gisrrj.com/GISRRJ120351



Article Preview