महाभाष्ये क्रिया निरूपणम्

Authors(1) :-डाॅ0 सुभाष चन्द्र मीणा

क्रियानिरूपण विषय विचारे कृते तथ्यमेतदवगन्तुं शक्यते यत् शास्त्रे लोके च क्रियायाः कीदृशं व्यापकं सूक्ष्ममनु मानगम्यं, सर्वव्यवहारोपयोगी शब्दार्थ-समवेतं सिद्धसाध्यत्वोपेतं सामान्यविशेषक्रियात्वयुतम् अवयवसमूहत्वसमवेतां सर्वकारकोपकारमिति विविध भेदाभेदयुक्तं विद्यते; यां विना शास्त्र चिन्तनं पूर्णं भवितुं नार्हति, लोकव्यवहारश्च सिद्धः न स्यात्। कालस्य सार्थक्यमपि क्रियया सदैव सम्भवति नान्यथेति क्रियास्वरूपं सर्वत्र स्ववैशिष्ट्यम्।

Authors and Affiliations

डाॅ0 सुभाष चन्द्र मीणा
सहायकाचार्यः व्याकरण विभाग, केन्द्रीय संस्कृत विश्वविद्यालयः, क0जे0सोमैया परिसर, मुम्बई, भारत।

महाभाष्यः, क्रिया, व्यापकः, वाक्यपदीयम्, वार्तिकः, धातुः, भावः, कैयटः, तिङन्तः।

  1. महाभाष्यम्- भूवादयोधातवः सूत्र।
  2. महाभाष्यम्- प्रशंसायांरूपम् सूत्र।
  3. अष्टाध्यायी, महाभाष्यम्।
  4. वाक्यपदीयम्- 2/206।
  5. महाभाष्यम्- 1/3/1।
  6. महाभाष्यम् 3/3/139।
  7. वा0प0 साधनसमुद्देशः।
  8. सिद्धान्तकौमूदी भ्वादि प्रकरणम्।
  9. वाक्यप्रदीयम्।
  10. तत्रैव हेताराजः।
  11. महाभाष्यम् 3/2/102
  12. सिद्धान्त कौमुदी।
  13. तत्रैव उद्योतः।
  14. वाक्यपदीयम्- क्रिया समुद्देशः।
  15. महाभाष्यम् 3/1/2।
  16. तत्रैव प्रदीपः।
  17. तत्रैव उद्योतः।
  18. वाक्यपदीयम् (कि0स0 47)
  19. वाक्यपदीयम् (क्रि0स0)
  20. वाक्यपदीयम् (क्रि0स0)
  21. सिद्धान्तकौमुदी
  22. वाक्यपदीयम् (क्रि0स0)
  23. तथैव अम्बाकत्र्री।
  24. वाक्यपदीयम् (क्रि0स0)
  25. अष्टाध्यायी।
  26. महाभाष्यम्।

Publication Details

Published in : Volume 1 | Issue 1 | November-December 2018
Date of Publication : 2018-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 128-134
Manuscript Number : GISRRJ181126
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाॅ0 सुभाष चन्द्र मीणा, "महाभाष्ये क्रिया निरूपणम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 1, Issue 1, pp.128-134, November-December.2018
URL : https://gisrrj.com/GISRRJ181126

Article Preview