संस्कृतभाषायां मनोविज्ञानः

Authors(1) :-उर्मिला देवी

मानवश्च प्राणपणेन शक्तिसन्तुलनं स्थिरीकर्तुं प्रयतते। शक्तिन्तुलनस्थापनायै आत्मनो मनसो यथास्थानं स्थापनायै वा सोऽनेका व्यक्ता अव्यक्तश्च चेष्टाः करोति।मनोविज्ञानं मानवप्रकृतिचेष्टादिविषयकज्ञानोपार्जनस्य साधनम्। न च मानसिकक्रियाणां सम्यग्ज्ञानं विना तासु नियन्त्रणं शक्यम्। मनोवेगानां नियन्त्रणाय तेषां गूढानि कारणानि ज्ञातव्यानि। सूर्योदयानन्तरं यावत् शेतुं कामयमानोऽपि जनः प्रातरूत्थाय भ्रमणार्थं यतते। कल्पनाशक्तिमन्तः एव बालाः पञ्चतन्त्रादिकथां काव्येषु प्रतिपादितं सौन्दर्यादिकं य रचयितुं समर्थाः भवेयुः। तस्मात् बालानां कल्पनाशक्तिर्वर्धनीया।

Authors and Affiliations

उर्मिला देवी
शोधच्छात्रा, संस्कृत विभागः,इलाहाबाद विश्वविद्यालय प्रयागराज , भारत

पञ्चतन्त्रादिकथां, विज्ञानं, मनोविज्ञानं, कल्पनन्नु, पुरुषेण, पुरतः घटो

Publication Details

Published in : Volume 2 | Issue 1 | January-February 2019
Date of Publication : 2019-01-01
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 08-16
Manuscript Number : GISRRJ19212
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

उर्मिला देवी, "संस्कृतभाषायां मनोविज्ञानः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 1, pp.08-16, January-February.2019
URL : https://gisrrj.com/GISRRJ19212

Article Preview