संस्कृतशिक्षणे निदानात्मकोपागम

Authors(1) :-डॉ. दातारामपाठक

सारांशरूपेण निदानात्मकोपागमस्य प्रयोगः छात्रसौकर्यार्थं भवति। यदा छात्रस्य या काऽपि समस्या भवति तस्याः समाधानम् अस्मिन् उपागममाध्यमेनैव भवति। अतः उपागमोऽयं प्रयोगे अवश्यम् करणीयम् ।

Authors and Affiliations

डॉ. दातारामपाठक
संविदाध्यापक, शिक्षाशास्त्रविभा, राष्ट्रियसंस्कृतसंस्थानम्, भोपालपरिसर, भारत

वाचनम्, भाषा, लेखनम्, उच्चारणम्, व्याकरणम्, अंकगणितम् ।

  1. संस्कृतशिक्षणम् - प्रो॰ सन्तोषमित्तल
  2. शिक्षामनोविज्ञानम् - डॉ॰ फतेहसिंह
  3. शैक्षिक प्रविधिः - डॉ॰ रमाकान्तमिश्र
  4. संस्कृतशिक्षणम् - डॉ॰ कम्भम्पाटि साम्बशिवमूर्ति
  5. संस्कृतशिक्षणम् - डॉ॰ एस.डी. सिंह
  6. हिन्दी शिक्षण - श्री सुरेन्द्र सिंह कादियान
  7. हिन्दी शिक्षण – डॉ. दाताराम पाठक

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-03
Manuscript Number : GISRRJ19221
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. दातारामपाठक, "संस्कृतशिक्षणे निदानात्मकोपागम ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 2, pp.01-03, March-April.2019
URL : https://gisrrj.com/GISRRJ19221

Article Preview