हर्षवर्धनकृतनाटकानां संक्षिप्तसामाजिकसंघटनस्य स्वरुपम्

Authors(1) :-आनन्द कुमार

नारीणां दशा अधोलिखितं विद्यते- वत्सराजस्य पट्टमहिष्या वासवदत्तायाःविशिष्टतं स्थानं वर्णितं स्वनाटकेषु श्रीहर्षवर्धनेन ,कथानकस्यावलोकनेनपरिज्ञायते यत् वासवदत्तायाःसम्मुखे महाराजो वत्सराजो अपि स्वप्रभुत्वं स्थापयितुं न समुत्सहते स्म । गुप्तकालसदृशेव मध्ये कुलीनगृहिणीनां दशा सन्तोषप्रदा आसीत् । परन्तु सामान्यस्त्रीसमाजस्य दुर्दशायाः अस्मिन्नेव काले समारम्भः जातः।

Authors and Affiliations

आनन्द कुमार
असि.प्रो., संस्कृत-विभाग, राजकीय महिला महाविद्यालय, राबर्ट्सगंज सोनभद्र, भारत

नारीणां, दशा, स्थानं, वर्णितं, स्वनाटकेषु, स्वप्रभुत्वं|

Publication Details

Published in : Volume 2 | Issue 4 | July-August 2019
Date of Publication : 2019-07-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-04
Manuscript Number : GISRRJ19241
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

आनन्द कुमार, "हर्षवर्धनकृतनाटकानां संक्षिप्तसामाजिकसंघटनस्य स्वरुपम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 4, pp.01-04, July-August.2019
URL : https://gisrrj.com/GISRRJ19241

Article Preview