ध्वन्यालोककारः आनन्दवर्धनाचार्यः ध्वन्यालोकस्य गुणसङ्घटनयोः परामर्शः

Authors(1) :-डॉ. सीता राम शर्मा

आनन्दवर्धनेन प्रतिपादिता इयं सङ्घटना विभिन्नानां आलङ्कारिकाणां मतानुगुणं विभिन्नैः नामभिः अवलोक्यते । मुख्यतया मार्गः, रीतिः वृत्तिः, सङ्घटना इति नामभिः पदविन्यासस्य निरूपणं कृतम् अवलोक्यते । काव्यालङ्कारसूत्रवृत्तिकारः आचार्यः वामनः इमां सङ्घटनां रीतिरिति प्रोवाच । तच्चोक्तं यथा विशिष्टापदरचनारीति: इति । तन्मतानुसारं वैदर्भी, गौडीया, पाञ्चालीतिरीतिः त्रिविधा । तदुक्तं -सा त्रेधा, वैदर्भी गौडिया पाञ्चाली, चेति' इति । अपि च रचनायाम् इयं विशेषता गुणानामवस्थित्या भवति। गुणानामुपरि रीतेरवलम्बनात् क्वचिदिदं रीतिमतं गुणसम्प्रदायः इति नाम्नापि व्यवह्रियते ।

Authors and Affiliations

डॉ. सीता राम शर्मा
प्रोफेसर (साहित्य) राजकीय धुलेश्वर आचार्य, (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर)

मार्गः, रीतिः वृत्तिः, सङ्घटना, वैदर्भी, पाञ्चाली, आचार्यः दण्डी, मम्मट: ।

  1. ध्वन्यालोकः- चौखम्बा विद्याभवन, वाराणसी
  2. काव्यालङ्कारसूत्रवृत्ति: - Sri Vani Vilas press, Srirangam, 1990
  3. वक्रोक्तिजीवितम् - Firma KI Mukhopadhyay, Calcutta, 1961
  4. काव्यादर्श :- Bhandarkar Oriental Research Institute, Pune, 1938
  5. साहित्यदर्पण:- चौखम्बा संस्कृत संस्थान, वाराणसी
  6. सरस्वतीकण्ठाभरणम् - Nirnay Sagar Press, Bombay, 1934
  7. काव्यप्रकाश :- Bhandarkar Oriental Research Institute, Pune, 1933
  8. काव्यमीमांसा - Oriental Institute, Baroda, 1934
  9. वाक्यपदीयम्- सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 146-149
Manuscript Number : GISRRJ192429
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सीता राम शर्मा, "ध्वन्यालोककारः आनन्दवर्धनाचार्यः ध्वन्यालोकस्य गुणसङ्घटनयोः परामर्शः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 2, pp.146-149, March-April.2019
URL : https://gisrrj.com/GISRRJ192429

Article Preview