न्यायदर्शन में सिद्धान्त: एक समीक्षा

Authors(1) :-सन्दीप कुमार मिश्र

न्याय के पूर्व तथा उत्तर अंग संशय तथा प्रयोजन दो पदार्थों के वर्णन के पश्चात् न्याय के आधार सिद्धान्त नामक षष्ठ पदार्थ का वर्णन करते हैं। सिद्धान्त विषयक सूत्र का अवतरण देते हुए भाष्यकार वात्स्यायन, जिनका दूसरा नाम ‘पक्षिलस्वामी’ भी प्राप्त होता है, कहते हैं कि- ‘‘यह ऐसा ही है’ इस प्रकार से स्वीकार किये जाने वाले अर्थ (विषय) के समुदाय को ‘सिद्ध’ कहते हैं।

Authors and Affiliations

सन्दीप कुमार मिश्र
शोधच्छात्र, संस्कृत विभाग, इलाहाबाद विश्वविद्यालय, इलाहाबाद, भारत

न्याय, संशय, प्रयोजन, पक्षिलस्वामी, वात्स्यायन, न्यायसूत्र।

  1. “प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डा- हेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः।’’ न्यायसूत्र 1/1/1
  2. प्रमेयसिद्धिः प्रमाणाद्धि।।-सांख्यकारिका (4)
  3. आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्। न्यायसूत्र 1!1/9
  4. अथ सिद्धान्तः। इदमित्यम्भूतञ्चेत्यभ्यनुज्ञायमानमर्थजातं सिद्धम् सिद्धस्य संस्थिति सिद्धान्तः। संस्थितिरित्थम्भावव्यवस्था-धर्मनियमः। वात्स्यायन भाष्य
  5. तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः। न्यायसूत्र 1/1/26
  6. “अस्त्ययमित्यनुज्ञायमानोऽर्थः सिद्धान्तः’’ न्यायभाष्य (1/1/26) पर
  7. “अभ्युपेतः प्रमाणैः स्यादाभिमानिकसिद्धिभिः- तार्किकरक्षा 1/57
  8. प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः- तर्कभाषा
  9. ‘स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्’’- न्यायसूत्र 1/1/27
  10. सिद्धान्त: सर्वतन्त्रादिभेदात् सोऽपि चतुर्विधः।। तार्किकरक्षा 1/58
  11. स चतुर्धा सर्वतन्त्र-प्रतितन्त्र-अधिकरण-अभ्युपगम सिद्धान्तभेदात्। -तर्कभाषा।
  12. सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः।।-न्यायसूत्र 1/1/28
  13. यथा-घ्राणादीनिन्द्रियाणि, गन्धादय इन्द्रियार्थाः, पृथिव्यादीनि भूतानि प्रमाणैरर्थस्य ग्रहणमिति।- न्यायभाष्यवात्स्यायन-(1/1/28)
  14. सर्वतन्त्राऽविरुद्धोऽर्थः स्वतन्त्रेऽधिकृतश्च यः। स सर्वतन्त्रसिद्धान्तो यथा मानेन मेयधीः।।-तार्किकरक्षा 1/58 व 1/59
  15. “प्रमाणात्प्रमेयसिद्धिरित्येवं सर्वशास्त्रानुमतं स्वशास्त्रे चाभ्युपगमिति सर्वतन्त्रसिद्धान्तो भवतीति’’- सारसंग्रह (पृष्ठ 181) (‘तार्किकरक्षा’ पर स्वयं वरदराजकृत सारसंग्रह नामक व्याख्या)
  16. तत्र सर्वतन्त्रसिद्धान्तो यथा धर्मिमात्र सद्भावः।-तर्कभाषा
  17. समानतन्त्र सिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः।-न्यायसूत्र 1/1/29
  18. स्वतन्त्र एव सिद्धोऽर्थो परतन्त्रैर्निवारितः। प्रतितन्त्रो यथान्याये सर्वज्ञस्य प्रमाणता।।-तार्किकरक्षा 1/59, 60
  19. “ईश्वरः प्रमाणमिति योऽर्थः तन्त्रान्तरैर्निषिद्धः स्वशास्त्रे चाभ्युपगतो नैयायिकस्य प्रतितन्त्र सिद्धान्त इति।’’ -सारसंग्रह (पृष्ठ 181)
  20. नैयायिकस्य मते मनस इन्द्रित्वम्। तद्धि समानतन्त्रे वैशेषिके सिद्धम्।- तर्कभाषा पृ0 266
  21. “यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः’’-न्याय सूत्र 1/1/30
  22. यस्यार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते न तैर्विना सोऽर्थः सिध्यति, तेऽर्था यदधिष्ठानः सोऽधिकरणसिद्धान्तः।’’-न्यायभाष्य (वात्स्ययायन)-1/1/30
  23. अनुमेयस्य सिद्धयर्थो योऽनुषंगेण सिद्धयति। स स्यादाधार सिद्धान्तो जगत्कत्र्ता यथेश्वरः।।-तार्किकरक्षा 1/60
  24. तृतीयो यथा क्षित्यादिकर्तुत्वसिद्धौ कत्र्तुःसर्वज्ञत्वम्’’- तर्कभाषा पृ0 266
  25. “अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः। -न्यायसूत्र 4/31(1/1/31)
  26. यत्र किञ्चिदर्थजातमपरीक्षितमभ्युपगम्यते सोऽभ्युपगमसिव्द्धान्तः।’’ -न्यायभाष्य
  27. साधितः परतन्त्रे यः स्वतन्त्रे च समाश्रितः। स ह्युपगमो न्याये मनसोऽनुमतिर्यथा।।-तार्किकरक्षा 1/61
  28. तद्विशेषपरीक्षा वा सद्भावेऽन्यत्र साधिते। यथान्यत्र मनःसिद्धौ तस्याक्षत्व परीक्षणम्।।-तार्किकरक्षा 1/62
  29. चतुर्थो यथा जैमिनीयस्य नित्यानित्यविचारो यथा भरतु, ‘अस्तु तावच्छब्दो गुण’ इति।-तर्कभाषा पृ0 266

Publication Details

Published in : Volume 2 | Issue 4 | July-August 2019
Date of Publication : 2019-08-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 16-21
Manuscript Number : GISRRJ19246
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

सन्दीप कुमार मिश्र, "न्यायदर्शन में सिद्धान्त: एक समीक्षा", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 4, pp.16-21, July-August.2019
URL : https://gisrrj.com/GISRRJ19246

Article Preview