व्याकरणपदार्थविचारः

Authors(1) :-डॉ. सन्तोष माझी

इयं हिमोक्षमाणानामजिह्माराजपद्धतिः इति वाक्ये इयमिति शब्दः व्याकरणविद्यापदवाच्यः। तत्र व्याकरणशब्दस्य कोऽर्थः इति ज्ञानपिपासुनां ज्ञानाय प्रबन्धोऽयं रचितः मया। अत्र अस्य शब्दस्य पूर्वपक्षीणां मतमुपस्थाप्यसूत्रमेवार्थ इतिसंक्षेपेणप्रतिपादितं मया।

Authors and Affiliations

डॉ. सन्तोष माझी
व्याकरणविभागः, सहाध्यापकः राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः,भारत

व्याकरणम्‚ पदार्थ‚ शब्दः‚ सूत्रं, वाा|तवम्।

  1. व्याकरणमहाभाष्यम्- पतञ्जलिः, जयशङ्करलालत्रिपाठी, चौखाम्वाकृष्णदासअकादेमी, वाराणसी,२०१३
  2. पाणिनीयव्याकरणमहाभाष्यम्, पतञ्जलिः, सत्यभामाबाईपाण्डुरङ्गः, निर्णयसागरमुद्रणालयः, मुम्बई,१९८२
  3. व्याकरणमहाभाष्यम्, पतञ्जलिः, पण्डितयुधिष्ठिरमीमांसकः, चौखाम्बाविद्याभवन, वाराणसी,२००१
  4. व्याकरणमहाभाष्यम्, पतञ्जलिः, प्रा.वेदप्रकाशःविद्यावाचस्पतिः, मेहरचन्द्रलछमनदासः, नईदिल्ली,२००९
  5. वैयाकरणसिद्धान्तकौमुदी, भट्टोजिदीक्षितः, महामहोपाध्याय गिरिधरशर्मा, मोतिलालबनारसीदास, दिल्ली,२०१४

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 19-23
Manuscript Number : GISRRJ19261
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सन्तोष माझी, "व्याकरणपदार्थविचारः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 6, pp.19-23, November-December.2019
URL : https://gisrrj.com/GISRRJ19261

Article Preview