ब्राह्मणग्रन्थस्य वैशिष्ट्यम्

Authors(1) :-डाँ राजकिशोर मिश्रः

तत्र विधीनामेव विधानम् स्वीकार्यम् विधि विषयं तु स्पष्टरूपेणापादितम्। परन्तु हेतु निर्वचननिन्दादि उदाहरण नोपस्थापितम्। यतो हि कात्यायनेनापि”विधिर्निन्दा प्रशंसाSध्यात्ममधिदेवतमधिभूतमनुवचनं परकृतिःपुराकल्पःसृष्टिरिति व्राहमणम्”उक्तवान् हेतु- तेन ह्यन्नं क्रियते” निर्वचनम्-”इन्धे ह वा एतदध्वर्युरिध्मेनाग्निम्”तस्मादिध्मो नाम निन्दा -”तदु ह स्माहापि बकुर्वाष्णौ माषान्मे पचत न वा एतेषां हविर्गृणन्तीति तदु तथा न कुर्यात्” प्रशंसा अग्निर्वै देवानाम्मृदुहृदयतमः। यं वै मृदुहृदयतमं मन्येत तमुपधावेत्।तस्मादग्नय एव संशय-”स यदि पुरा मानुषी वाचं व्याहरेत्” विधिःस एष उभयत्राच्युत आग्नेयोSष्टाकपालःपुराडाशो भवति पराकृतिः- (परक्रिया)” पुरुषो ह नारायणोSकामयत” पुराकल्पः ”एतेन हेन्द्रातो दैवापःशौनको जनमेजयं पारिक्षितं याजयाञ्चकार” व्यवधारणकल्पना-स दानमेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत् परिगृह्णाति” उपमान तदु हापि पाञ्चित्र्यंगुलामेव सौम्यस्याध्वरस्य वेदि चक्रे कात्यायन मते तु उक्तेषु विध्यादिषु पञ्चैवव संगृहीतं वर्तते ते च विधि निन्दा प्रशंसा परकृति पुराकल्प अनन्तरं षड् अव- शिष्टाः सन्ति ते च अध्यात्मम् अधियज्ञम् अधिदेवतम् अधिभूतम् अनुवचनम् सृष्टिः एषु यथाक्रमेणोदाहरामि-अध्यात्मम्- अथाध्यात्मम् प्राणो वा अर्कः। तस्यान्न्मेव कम् अन्नं हि प्राणाय कर्म इति नु एवार्कस्य अधियज्ञम्-अथाधियज्ञम् यदेवाग्नावन्नमुपधीयते तदन्नम्।या आपस्तत्पानम्।परिश्रित एव श्रीः अधिदेवतम्-”अथाधिदेवतम् या वै सा वागग्निरेव सः। यत्तच्चक्षुःअसौ स आदित्यः अधिभूतम्-”तस्मादाहुर्यावती वेदिस्तावती पृथीवीति” अथवा”अयं वाव लोक एषोSग्निश्चितः।तस्याप एव परिश्रितःइत्याद्यभिधायन्ते”एनं भूतमेतत्सर्वमभिसम्पद्यते” अनुवचनम्-”अग्निर्वै हिमस्य भेषजम्” सृष्टिः-”असद्वा इदमग्र आसीत्”इत्यादि वाचस्पतिमिश्रेण नैरुक्तं यस्य मन्त्रस्य विनियोगःप्रयोजनम्।प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते इत्येवं याज्ञवल्क्यस्य ब्राह्मणस्य तु लक्षणम्”प्रत्यभिज्ञापितम्।यथा अथाभ्यद्यय जपति”-”सूर्यस्त्वापुरस्तात्पातु कस्याश्चिदभिशस्त्यै” गुप्त्यै वाSअभितःपरिधयो भवंति।अथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति नेत्पुरस्तान्नाष्ट्रा रक्षांस्यभ्यवचरानिति।सूर्यो हि नाष्ट्राणां रक्षसामपहन्ता” वृहदारण्यकोपनिषदि वाचस्पत्यमिश्रेणव्यारव्यानावसरे ब्राह्मण लक्षणमुच्यते इतिहासःपुराणं विद्या उपनिषदःश्लोकाःसूत्राण्यनु-व्यारव्यानानि इतिहासः-मनवे हवै प्रातरवनेग्यमुदकमाजहुः यथेदं पाणिभ्यामवनेजनायाहरन्ति एवम्।तस्यावनेनिजानस्य मत्स्यःपाणि आपेदे” पुराणम्-”असद्वा इदमग्र आसीत्” विद्या-देवयजनविद्या वेदःसोSयमिति” उपनिषदःप्रियमित्येनदुपासीत” श्लेकाःब्राह्मणप्रभवाःमन्त्राःतदप्येते श्लोकाःअणुःपंथा वितरः” सूत्राणि-वस्तुसंग्राहकवाक्यानि वेदे आत्मत्येवोपासीत” अनुव्यारव्यानानि मन्त्रविवरणानि अपर रूपेण वस्तुसंग्राहकवाक्यानां विवरणवाक्यानि-”सत्यं चैवानृतं च सत्यमेव देवाःअनृतं मनुष्याः व्याख्यानानि अर्थवादाःअथवा मेधया हि तपसाSजनयत्पिता” इत्यादीनि मन्त्रविवरणानि। उपरि उल्लिखिताःत्रिविधा एव अस्मिन् ब्राह्मणे शैली लक्ष्यते।

Authors and Affiliations

डाँ राजकिशोर मिश्रः
सहायक प्राध्यापकः/वेद विभागः, बाबा साहेब राम संस्कृत महाविद्यालयः, पचाढी, दरभंगा, भारत।

विधि, देवाः, अर्थवादाः, ब्राह्मणे शैली, पुराणम्, ब्राह्मणग्रन्थस्य

  1. श0प0ब्रा0भू0पृ021
  2. श0ब्रा02/5/2/23
  3. श0ब्रा01/3/2/3/5
  4. श0प0ब्रा01/1/1/10
  5. सश0प0ब्रा01/6/2/10
  6. श0प0ब्रा01/1/4/9
  7. श0प0ब्रा01/5/1/5
  8. श0प0ब्रा013/5/4/2
  9. श0प0ब्रा012/5/4/2
  10. श0प0ब्रा01/2/2/2/5/12
  11. श0प0ब्रा01/2/3/2/5/9
  12. श0प0ब्रा010/6/2/7
  13. श0प0ब्रा010/2/6/17
  14. श0प0ब्रा010/3/3/7
  15. श0प0ब्रा01/2/5/7
  16. श0प010/5/4/1
  17. श0प0ब्रा013/6/1/1
  18. श0प0ब्रा06/1/1/1
  19. शु0य0सं02/5
  20. श0प0व्रा01/3/4/8
  21. वृ.उ.2/4/10
  22. श0प0ब्रा01/6/3/8/1/1
  23. श0प0ब्रा06/1/1/1
  24. श0प0ब्रा013/4/3/10
  25. श0प0व्रा014/6/10/3
  26. श0प0ब्रा014/4/2/11
  27. श0प0ब्रा014/4/2/28
  28. श0प0ब्रा01/1/1/1/4
  29. श0प0ब्रा014/4/3/2
  30. उणा0585
  31. श0प0ब्रा07।1।1।5
  32. अमर को0नानार्थवर्ग पृ04162लो0114
  33. अमर0को0पृ082लो016
  34. वाच04565
  35. अष्टा04।2।92
  36. ऐ0ब्रा06।22
  37. ऐ0ब्रा08।2
  38. श0ब्रा04।6।9।20
  39. निरु04।27
  40. विष्णुधर्मोत्तर खं03अ07
  41. पृ02989मी0को0
  42. पाराश0को0न्यास-3।1।35
  43. ऋग्वेद 1।146।46
  44. मैत्रा0सं0भू0पृ05
  45. ऋ0भा0भू0पृ065    
  46. ऋ0भा0भू0पृ032
  47. अर्थ0सं045पृ0
  48. अर्थ0सं0पृ047
  49. अर्थ0सं0पृ057
  50. अर्थ0सं0-पृ063
  51. अर्थ0र्स071पृ0
  52. अर्थ0सं0पृ073
  53. अर्थ0सं0पृ079
  54. अर्थ0सं0पृ081
  55. अर्थ0सं0पृ092
  56. अर्थ0सं097।
  57. अर्थ0सं0पृ0106
  58. अर्थ0सं0पृ0108
  59. अर्थ0सं0पृ0111
  60. अर्थ0सं0पृ0116
  61. . अर्थ0सं0120                                                      
  62. अर्थ0सं0पृ0123
  63. अर्थ सं0पृ0129
  64. अर्थ0सं0पृ0135
  65. अर्थ0सं0137पृ
  66. अर्थ0सं0पृ0141
  67. अर्थ0सं0पृ0167
  68. अर्थ0सं0पृ0180
  69. तन्त्र वा01/2/34
  70. मीमां0न्याप्र0पृ0469
  71. अर्थ0सं0पृ0247
  72. आप0श्रौ0यज्ञप024/1/34-33
  73. शावर0भा02/1/8

 

Publication Details

Published in : Volume 2 | Issue 5 | September-October 2019
Date of Publication : 2019-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 53-60
Manuscript Number : GISRRJ192611
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाँ राजकिशोर मिश्रः, "ब्राह्मणग्रन्थस्य वैशिष्ट्यम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 5, pp.53-60, September-October.2019
URL : https://gisrrj.com/GISRRJ192611

Article Preview