वाचस्पति मण्डनपृष्ठसेवी

Authors(1) :-डॉ.दिनेशकुमारझा

वाचस्पतिमिश्रः भामत्यां वाक्यमेतत् उद्धृतस्य प्रदर्शयति। अतः परिज्ञायते यत् वाचस्पतिमिश्रः मण्डनमिश्रस्य व्याख्याकारो न अपि तु समीक्षक इति। पद्मपादविरचितात् विवरणप्रस्थानात् भामतीप्रस्थानस्य विभिन्नता स्पष्टमवगम्यते। विवरणप्रस्थानं श्रवणविधिं मनुते। भामतीप्रस्थानं विधिं नाङ्गीकरोति। पद्मपादस्य मते जीवः ईश्वरस्य प्रतिबिम्बः वाचस्पतिमते तु जीवः ब्रह्मणः अवच्छेदः। विवरणकारः ईश्वरं जगतः कारणं निर्दिशति भामतीकारस्तु ब्रह्म जगत्कारणमिति। मनसः इन्द्रियत्वं सर्वैरपि दर्शनकारैर्निगदितं पद्मपादो नाङ्गीकरोति, वाचस्पतिमिश्रस्त्वङ्गीकरोति।

Authors and Affiliations

डॉ.दिनेशकुमारझा
ग्रा.पो. अंधराठाढी, जि. मधुबनी, बिहार, भारत।

वाचस्पतिमिश्रः, मण्डनपृष्ठसेवी, ईश्वरः, जगतः, कारणः।

  1. ब्रह्मसूत्रशाङ्करभाष्यम्- श्रीवाचस्पतिमिश्रप्रणीत, ‘भामती’ चौखम्बा विद्याभवन, वाराणसी।
  2. भामती कल्परुटीका- अमलानन्द सरस्वती, बम्बईनिर्णय सागर प्रेस।
  3. भामती परिमलटीका- अप्पय्यदीक्षित, बम्बई निर्णय सागर प्रेस।
  4. मण्डनमिश्र और उनका अद्वैत वेदान्त- पं.सहदेवझा, मण्डन सन्तति महिषी सहरसा, बिहार।

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 77-79
Manuscript Number : GISRRJ19270
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ.दिनेशकुमारझा, "वाचस्पति मण्डनपृष्ठसेवी ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 6, pp.77-79, November-December.2019
URL : https://gisrrj.com/GISRRJ19270

Article Preview