ब्रह्मणः सृष्टौ सर्वोत्कृष्टं चारित्र्य विकासे भर्तृहरेः अवदानम्

Authors(1) :-डॉ. सीता राम शर्मा

संस्कृतसाहित्ये चारित्र्यविकासार्थं मार्गदर्शनस्य प्राचुर्यं विद्यते । काव्येषु विशेषतया नाटकेषु च सदाचारपूरितानि अनेकानि तथ्यानि समुपलभ्यन्ते । अन्यत्रापि नैयून्यं नास्ति। परन्तु भर्तृहरेः नीतिशतके एकत्र मनुस्मृतिसदृशी शिक्षा, महाभारतसदृशोपदेशः, पुराणसदृशरसास्वादनं दर्शनसदृशतर्कशीलता दृश्यते, अपरत्र कालिदासस्योपमा, दण्डिनः पदलालित्यं, भारवेः अर्थगाम्भीर्यञ्च समुपलभ्यते । नीतिशतकं मानवमात्रस्य कृते मधुरम् औषधं वर्तते । आबालवृद्धाः सर्वेऽपि विना कष्टं आनन्देन अस्य पानं कर्तु प्रभवन्ति । कविवरेण भर्तृहरिणा नीतिशतकमाध्यमेन विशिष्टमेकं जीवनदर्शनं प्रदत्तम् । अस्य पद्यानि प्रतिपदमस्मान् प्रहरीत्वेन प्रबोध्य योग्यमार्गमानीय दिव्यं भव्यञ्च जीवनं जीवितुं प्रेरयति । अनेन मानवः किंकर्त्तव्यविमूढदशायामपि सरलं सुगमं च मार्गं प्राप्नोति । ग्रन्थोऽयं न केवलं संस्कृतज्ञानाम् अपितु सर्वेषां प्रियतमं कण्ठाभरणं विद्यते।

Authors and Affiliations

डॉ. सीता राम शर्मा
प्रोफेसर (साहित्य) राजकीय धुलेश्वर आचार्य, (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर)

मानवः, गुणाः, भर्तृहरि, नीतिशतकम्, मुक्तककाव्यम्, चिन्तनशील : ।

  1. काव्यप्रकाशे का. 2
  2. भर्तृ. नीति. 10
  3. उ. रा.च. 217
  4. भर्तृ. नीति. 28
  5. तत्रैव 75
  6. रा.च.मा.सु.का. 4
  7. भर्तृ. नीति, - 11
  8. तत्रैव - 19
  9. तत्रैव 20
  10. तत्रैव - 26
  11. ब्रह्मवैवर्त प्रकृति. अ. 37
  12. अज्ञातम्
  13. श्रीमद्भगवद्गीता - 2/7
  14. भर्तृ. नीति. -88
  15. तत्रैव - 89
  16. तत्रैव - 90
  17. तत्रैव - 92

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 164-170
Manuscript Number : GISRRJ192713
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सीता राम शर्मा, "ब्रह्मणः सृष्टौ सर्वोत्कृष्टं चारित्र्य विकासे भर्तृहरेः अवदानम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 6, pp.164-170, November-December.2019
URL : https://gisrrj.com/GISRRJ192713

Article Preview