ज्योतिषशास्त्रदृष्ट्या कर्कटरोग (Cancer Disease) विश्लेषणम्

Authors(1) :-प्रो. प्रभातकुमारमहापात्रः

प्राय: सर्वे जानन्ति यत् कर्कटरोगेण मानवजीवनं अचिरमेव समाप्तिम् उपयाति । जन्मकुण्डलीं विश्लेषणेन ग्रहाणां स्थिति वशात् कर्कटरोग: कदा भवति तस्य सम्भावनाया निरूपणं कर्त्तुं शक्नुम:।

Authors and Affiliations

प्रो. प्रभातकुमारमहापात्रः
आचार्यः, विभागाध्यक्षश्च, ज्योतिषविभागः, राष्ट्रियसंस्कृतसंस्थानम्, श्रीरणवीरपरिसरः, जम्मू

  1. सारावली - कल्याणवर्मा - मोतीलाल-बनारसी--दास:, दिल्ली
  2. बृहत्पाराशर​-होराशास्त्रम् - पराशर​: - चौखम्भासंस्कृतभवनम्–वाराणसी
  3. ज्योतिषरत्नाकर: - देवकीनन्दनसिंह​: - मोतीलाल-बनारसीदास:, दिल्ली
  4. फलदिपीका - मन्त्रेश्वर​: - व्याख्याकार​: - पण्डित: गोपेशकुमार​ओझा - मोतिलालबनारसीदास​: - दिल्ली
  5. प्रश्न​-मार्ग: (प्रथमखण्ड:) - संपादक​: - शुकदेवचतुर्वेदी -रंजनपब्लिकेशन्स​-न​ईदिल्ली
  6. ज्योतिषऔररोग - ज्योतिर्विदजगन्नाथभसीन​ - प्रकाशक​: - गोयल एण्ड कम्पानी दरीवा, दिल्ली-६
  7. रोगज्योतिषउपचारसहित - आचार्यविवेकश्रीकौशिक​
  8. MedicalAstrology–Dr.S.KrishnaKumar, BharatiyaPrachyaEvamSanatanaVigyanSansthan, Delhij
  9. जातकपारिजात​: - श्रीदैवज्ञवैद्यनाथ​: - चौखम्भासंस्कृतसंथानम्, वाराणसी

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 171-176
Manuscript Number : GISRRJ192714
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

प्रो. प्रभातकुमारमहापात्रः , "ज्योतिषशास्त्रदृष्ट्या कर्कटरोग (Cancer Disease) विश्लेषणम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 6, pp.171-176, November-December.2019
URL : https://gisrrj.com/GISRRJ192714

Article Preview