इकोगुणवृद्धिति परिभाषा शब्दप्रमाण्यश्च विवेचनम्

Authors(1) :-डॉ. जगदीश प्रसाद जाटः

भिन्नविषयत्वेन तदनुपपत्तेः एवं चानिको इत्यस्य गुणविध्यर्थमेतत्स्यात् । एवम् अलोन्त्यपरिभाषाप्यनुगृहीता भवति। न चानयै व दिशा पुगन्तलघूपधगुणस्याप्यनिकिविधानार्थत्वसंभवेन नियमार्थत्वानुपपत्तेः मिदन्त्यव्यञ्जनस्यापि तेनैव सिद्धत्वात्सुतरामानर्थक्यमेवायातमिति वाच्यम् । पुग्यन्तो लघो उपधेति तत्पुरूषाड़ीकारेण व्यञ्जने प्रवृत्तेः । न चास्य विधित्वे सकलगुणवृद्धिविधिषु इक पदोपस्थानस्य नियमत्वसंपन्नये कैयटेनोक्तत्वान्न मिदेर्गुणोऽन्त्यविध्यर्थ इति वाच्यम्। विधिपरिभाषा चेति पक्षे कैयटेन तथाभिधानात् । केवलविधित्वपक्षेऽन्त्यविध्यर्थत्वे बाधकाभावात् । यद्येवमनिगर्थता संभवात् पुगन्तेत्यपि नियमार्थ स्यादिति चेत् । न तत्पुरूष पक्षे तत्संभवस्योपकृतत्वात् । बहुव्रीहिपक्षेऽपि समयान्वयापनायामित्यादि निर्देशात्पुगन्तगुणादेरनिको प्रसंगात् ।

Authors and Affiliations

डॉ. जगदीश प्रसाद जाटः
(वैयाकरणशास्त्र विशारदः) प्राचार्य‚ गुरुकुल शिक्षा समिति, मौजमाबाद‚ भारत।

इकोगुणवृद्धिति‚ परिभाषा‚ शब्दप्रमाण्यश्च‚ विवेचनम् ।

  1. अभ मूल पाडे अस्ति। छ.न्दोदृष्ट्या सूत्र व्याख्यामि यत्नेन' इति भुक्तम् ।
  2. छे च (अ 6.1.73)
  3. हनोवध लिडि. (अ. 4.42)
  4. लुडि. च (अ. 4.43)
  5. 'षष्ठी हेतु प्रयोगे' (अष्टा – 2.3.26)
  6. 'अस्तेर्भू: (अष्टा – 2.4.52)
  7. 'ब्रवो वचिः (अष्टा – 2.4.53)
  8. ब्रुवो सवि इति असाधुः, ब्रुवो वचि साधुः ।
  9. 'चक्षिड्. ख्या' (अष्टा – 2.4.54)
  10. मूलपाठे वक्षिड्. ख्यात्रिति असाधुः चक्षिड्. ख्यामिति साधुः।
  11. 'एकाचो द्वे प्रथमस्य'. (अष्टा – 6.1.9)
  12. लिटि धातोरनभ्यासस्य (अष्टा – 6.1.8)
  13. सन्यङोः (अष्टा – 6.1.9)
  14. ‘चङि' (अष्टा – 6.1.11)
  15. एकाचो द्वे प्रथमस्य (अष्टा - 1.1)
  16. मूलपाठे कौवल्याभाव इति असाधुः कैवल्याभाव इति साधुः ।
  17. मूलपाठे व्याभिचारः असाधुः व्यभिचारः साधुः ।
  18. मूलपाठे निर्दिशेदिर्थः असाधुः निर्विशेदित्यर्थः साधुः ।
  19. मूलपाठे यतिरेनी असाधुः व्यतिरेकी साधुः ।
  20. मूलपाठे स्वनूप इति असाधुः, स्वरूप इति साधुः ।
  21. मृजेर्वृद्धिः (अष्टा - 2.114)
  22. एकाचो वे प्रथमस्य (अष्टा – 6.1.1)
  23. मूलपाठे यद्ययमधिकानः इति असाधुः यद्ययमधिकारः साधुः ।
  24. मूलपाठे सुचनितार्थत्वादिति असाधुः सुचरितार्थत्वादिति साधुः ।
  25. मूलपाठे व्यतिनेके इति असाधुः व्यतिरेके इति साधुः ।
  26. मूलपाठे अन्यथानुवर्तमानुणवृद्धिग्रहणाभ्यासमेवेको असाधुः अन्यथानुवर्तमानगुणवृद्धिग्रहणाभ्यामेवेको साधुः ।
  27. 'हलन्त्यम्' (अष्टा – 1.3.3)
  28. मूलपाठे वावनिकः असाधुः वाचनिकः साधुः ।
  29. मूलपाठे मदसो मात् असाधुः अदसो मात् साधुः।
  30. षः प्रत्ययस्य (अष्टा – 1.3.6)
  31. मूलपाठे समभिव्याहावक्षायामिक असाधुः समभिव्याहाराकांक्षायामिक साधुः ।
  32. मूलपाठे परसाहवर्यं असाधुः परसाहचर्य साधुः ।
  33. पुरस्तादपवादाः अनन्तरान् विधीन् वाधन्ते नोत्तरान् ।
  34. मूलपाठे प्रमाणमुपनुणद्धि असाधुः प्रमाणमुपरूणद्धि साधुः ।
  35. मूलपाठे न स्याविति असाधुः न स्यादिति साधुः ।
  36. मूलपाठे स्यायुक्तत्वात् इति असाधुः स्यादुक्तत्वात् साधुः ।
  37. मूलपाठे तुदुपस्थितौ असाधुः तदुपस्थितौ साधुः ।
  38. मूलपाठे वृद्धिग्रहणवददेडादैवोपि असाधुः वृद्धिग्रणवददेड.दैचोऽप साधुः ।
  39. 'ऊर्णोतेर्विभाषा' (अष्टा - 2.6)
  40. मूलपाठे लाघवाघ असाधुः, लाघवाय साधुः ।
  41. 'ऋच्छत्य॒ताम्' (अष्टा – 7.4.11) .
  42. मूलपाठे स्वनितत्वमसाधुः, स्वरितत्वम् साधुः ।
  43. मूलपाठे वक्षुः इति असाधुः, चक्षुः इति साधुः।
  44. मूलपाठे देशादवगगतशक्तेरपि असाधुः देशादवगमतशक्तेरपि साधुः ।
  45. मूलपाठे अनुवर्ततेमानस्य असाधुः, अनुवर्तमानस्य साधुः ।
  46. मूलपाठे मभाष्यानवतार इति असाधुः महाभाष्यानवतार साधुः ।
  47. मूलपाठे यत्र असाधुः, यत्नः साधुः।
  48. मूलपाठे तियमः असाधुः, नियमः साधुः ।
  49. मूलपाठे विनद्धृसंख्यावनुद्धत्वेन असाधुः । विरूद्धसंख्यावरूद्धत्वेन साधुः ।
  50. मूलपाठे कृक्लः इति असाधुः । कृष्णः इति साधुः ।
  51. मूलपाठे वस्यैवासिद्धेः असाधु । तस्यैवासिद्धे इति साधुः ।
  52. मूलपाठे सूवितम् इति साधुः, सूचितं साधुः ।
  53. मूलपाठे राजः इति असाधुः राज्ञः इति साधुः ।
  54. गोस्त्रियोरूपसर्जनस्य' (अष्टा – 2.2.48)
  55. मूलपाठे कुर्सात् इति असाधुः । कुर्यात् इति साधुः ।
  56. मूलपाठे वाचपि असाधुः द्वावपि इति साधुः ।
  57. 'मृजेवृद्धिः (अष्टा – 7.2.124)
  58. ऊर्णोतेर्विभाषा (अष्टा – 7.2.6)
  59. ऋच्छत्य॒ताम् (अष्टा – 7.4.11)
  60. मूलपाठे वक्षुः असाधुः, चक्षुः साधुः ।
  61. मूलपाठे मीषमाशाद् इति असाधुः, मीमांसावशाद् इति साधुः।
  62. 'तस्थस्थमिपां तांतंतामः' (अष्टा – 3.4.101)
  63. 'पाघ्रामास्थाम्नादाण्दृश्यतिसर्तिसद्शदांपिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः (अष्टा - 3.78)
  64. 'मिर्गुण' (अष्टा – 7.3.82)
  65. 'शीडः सार्वधातुके गुणः' (अष्टा – 7.4.21)
  66. 'मृजेर्वृद्धिः (अष्टा – 7.4.114)
  67. 'सिचि वृद्धिपरस्मैपदेषु (अष्टा – 7.2.1)
  68. मूलपाठे संभवस्योकृत्वात् असाधुः । संभवस्योपकृतत्वात् साधुः ।
  69. 'मूले तत्कः हेतोः इति पाठः आसीत् । तन्न समीचीनम् ।
  70. मूलपाठे स्वनुपायोग्यत्वादेव असाधुः । स्वरूपयोग्यत्वदेव साधुः ।
  71. मूलपाठे राज्ञः पुनुषः असाधुः, राज्ञः पुरूषः साधुः ।
  72. गोस्त्रियोरूपसर्जनस्य (अष्टा – 1.2.48)
  73. मूलपाठे ववनदि असाधुः, वचनादि साधुः ।
  74. मिदेर्गुणः (अष्टा – 7.3.82)
  75. 'विङति' (अष्टा - 1.5)
  76. मूलपाठे युगं इति असाधुः, पुगन्त साधुः ।
  77. 'अलोन्त्यस्य' (अष्टा – 1.1.52)

Publication Details

Published in : Volume 3 | Issue 2 | March-April 2020
Date of Publication : 2020-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 76-89
Manuscript Number : GISRRJ203215
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. जगदीश प्रसाद जाटः, "इकोगुणवृद्धिति परिभाषा शब्दप्रमाण्यश्च विवेचनम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 2, pp.76-89, March-April.2020
URL : https://gisrrj.com/GISRRJ203215

Article Preview