स्वातन्त्र्योत्तरकाले यौतकाधिनियमाः महिलानां स्थितिश्च

Authors(1) :-लक्ष्मीनारायण जेना

यौतकपीडया पीडिताः बह्वः महिलाः साम्प्रतिकसमाजे अत्महत्यादि नृसंशकार्यादिकं कुर्वन्ति । यद्यपि साम्प्रतिककाले शिक्षिताः सर्वत्र दरीदृश्यन्ते, तथापि एतादृशयौतकरूपरोगेण पीडिताः अपि दृश्यन्ते इत्यतः स्वातन्त्र्योत्तरकाले नारीणां कृते यौतकगताधिनियमाः तथैव तेषां स्थितिः पत्रेऽस्मिन् विस्तरेण विचार्यते ।

Authors and Affiliations

लक्ष्मीनारायण जेना
शोधच्छात्रः‚ शिक्षाशास्त्रम्‚ राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः‚ भारतम्

स्वातन्त्र्योत्तरकालः‚ यौतकाधिनियमः‚ महिला‚ भारतदेशः‚ अम्बेद्कर् महाभागः।

1.The Indian evidence Act – James fitjems – 1872

2.Introductions to the constitutions of India – durga das basu- 1962

3.Defense against dowry cases – Sumit kumar – 2018

4.Dowry prohibition acts -

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 29-33
Manuscript Number : GISRRJ20322
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

लक्ष्मीनारायण जेना, "स्वातन्त्र्योत्तरकाले यौतकाधिनियमाः महिलानां स्थितिश्च", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 2, pp.29-33, March-April.2019
URL : https://gisrrj.com/GISRRJ20322

Article Preview