भारतीयसंस्कृते मानवाधिकारचिन्तनम्

Authors(1) :-Dr. Ekkurti Venkateswarlu

भारतीयप्रशासन-जीवनव्यवस्था सनातनी, सदातनी च वर्तते। अतैवोच्यते -

एतत्देशप्रसूतस्य सकादग्रजन्मन:।

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवा:।।

इति उक्त्त्यनुसारम् अयमेव देश: अन्येभ्य: देशेभ्य: सर्वविधविद्या: अददात्। अत: बहवो विषया: भारते एव उपलभ्यन्ते इत्यत्र नास्ति संशय: लेशोऽपि। विशिष्यमानवस्य अधिकारा: भारतीयप्राचीनसंस्कृते बहुत्र प्रोक्ता: वर्तन्ते। तत्रापि समानता-सौभ्रत्रम्-स्वेच्छा-न्यायादि मानवाधिकारा: संस्कृते बहुदा निरूपिता: वर्तन्ते। अत्र मानवेभ्य: उपदिष्टा: स्वेच्छा-समानता-न्याय-सौभ्रत्रादय: सर्वेभ्य: अपि सामाना: इति तु सुस्पष्टं ज्ञायते। अत: मानवेभ्य: संस्कृतेन यदुक्तं तत् सर्वं सदुद्देशेनैव उक्तम्। परन्तु अनवबुध्या मानवा: एव उच्चनीचभावान् प्रदर्शयन्ति। तान् उच्चनीचभावान् अपनेतुं सर्वेभ्य: मानवेभ्य: प्राचीनार्वाचीनसंविधानाभ्यां समानाधिकारा: उपकल्पिता: वर्तन्ते, मे मति:।

Authors and Affiliations

Dr. Ekkurti Venkateswarlu
Assistant Professor in Education, Sri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeetha, New Delhi, India

समानाधिकारः‚भारतीयः‚ संस्कृतिः‚ जन:‚ धर्म:।

  1. सत्यार्थप्रकाश: - स्वामिदयानन्दसरस्वती।
  2. वेद मे सामाजिक-नैतिक-शैक्षिकमूल्य।
  3. भारतीय संस्कृति - डा.प्रीति प्रभा गोयल, राजस्थानी ग्रन्थागार, जोधपुर्।
  4. भाषापरिच्छेदः - श्रीपञ्चाननशास्त्रा, चौखम्भाप्रकाशनम्, वारणासि।
  5. वैदिकवाङ्मयविवेचनम् - डा.कृष्णलालः, जे.पि.पब्लिशिंग हाउस्, दिल्ली।
  6. वेदों मे समाजशास्त्र अर्थशास्त्र और शिक्षाशास्त्र - डा.कपिलदेव द्विवेदी, विश्वभारती अनुसन्धान परिषद, ज्ञानपुर।
  7. वैदिकशिक्षापद्धतिः - डा.भाष्यकरमिश्रः, महर्षिसान्दीपनि राष्ट्रियवेदविद्याप्रतिष्ठानम्, उज्ययिनि, २००३।
  8. शिक्षाशास्त्रम् (पाणिनिविरचित उदयनाचार्यभाष्यम्), रामलालकपूर् ट्रस्ट्र, हरियाणा।

Publication Details

Published in : Volume 3 | Issue 2 | March-April 2020
Date of Publication : 2020-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 21-30
Manuscript Number : GISRRJ20326
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Dr. Ekkurti Venkateswarlu, "भारतीयसंस्कृते मानवाधिकारचिन्तनम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 2, pp.21-30, March-April.2020
URL : https://gisrrj.com/GISRRJ20326

Article Preview