साम्प्रतिकसमाजे प्रायश्चित्तस्योपयोगिता

Authors(1) :-डॉ प्रीति पारेश्वरी महान्ति

स्मृतिशास्त्रेषु प्रमुखोऽलोचितविषयेषु आचार.व्यवहार.प्रायश्चित्तेषु प्रायश्चित्तम् अन्यतमम्। यदि कश्चित जनः ज्ञानतोऽज्ञानतः वा कामतोऽकामतो वा गुरुं लघुं वा पापमाचरति तदर्थं सः पापतारतम्येन प्रायश्चितम् आचरेदिति सर्वैः धर्मशास्त्रकारैः प्रतिपादितम्। यद्यपि ज्ञानकृतस्य कामकृतस्य च पापस्य निष्कृतिः प्रायश्चित्तेन नैव सम्भवतिए तथापि प्रायश्चितं लोकसंव्यवहारार्थं कर्त्तव्यम्। अन्यथा तज्जनः समाजे निन्दनीयः स्यात्। प्रायश्चित्तस्याचरणेन पापं क्षीयते लोकश्च प्रसीदति समाजे निन्दा न लभ्यतेए अन्तरात्मा शूद्धो भवतिए मनश्च निर्मलं भवतिए तस्मात् पापानां प्रायश्चितम् आचरणीयम्। अतः साम्प्रतिकसमाजे तादृशः प्रायश्चित्तस्य उपयोगिताविषये मनुगौतमादिस्मृतिसूत्रादि.ग्रन्थानुसारैः मया किञ्चिदालोच्यते।

Authors and Affiliations

डॉ प्रीति पारेश्वरी महान्ति
सहाचार्याए धर्मशास्त्रविभागःए राजकीयसंस्कृतमहाविद्यालयः भागलपुरःए बिहारः, भारत

साम्प्रतिकसमाजॉ प्रायश्चित्तॉ उपयोगिताॉ स्मृतिशास्त्रॉ संस्कार।

  1. गौतमधर्मसूत्रम् दृ हरदत्तकृतः मिताक्षरासहिताए चौखम्बा संस्कृत सिरिज्ए
  2. वाराणसीए 1966ण्
  3. मनुस्मृतिः  दृ मन्वर्थमुक्तावलीसहिताए मोतिलाल  वनारसीदासए दिल्लीए 1990
  4. याज्ञवल्क्यस्मृतिः दृ मिताक्षराटीका सहिताए डाण् गङ्गासागरराय सम्पादितए
  5. चौखम्बासंस्कृतप्रतिष्ठानम्ए दिल्ली।
  6. वासिष्ठधर्मशास्त्रम् दृ इन्दोलजिकल वुक हाउसए वाराणसीए 1983
  7. विष्णुस्मृतिः दृ चौखम्बा संस्कृतसिरीज अफिसए वाराणसीए 1962

Publication Details

Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 58-63
Manuscript Number : GISRRJ203313
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ प्रीति पारेश्वरी महान्ति, "साम्प्रतिकसमाजे प्रायश्चित्तस्योपयोगिता", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 3, pp.58-63, May-June.2020
URL : https://gisrrj.com/GISRRJ203313

Article Preview