व्याकरण की महत्वपूर्ण विशेषताएं

Authors(1) :-विपिन कुमार

व्याकरणं साधुशब्दानामन्वाख्यायकम्। साधुत्वत्र्च वैयाकरणमते पुण्यजनकत्वम्-एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग्भवति। व्याकरणमपवर्गस्य अज्ञानबन्धनदुःखान्मोक्षस्य ब्रह्मसाक्षात्कारस्य साधनम् अस्ति। शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति। अस्य शास्त्रस्योद्देश्यं पदपदार्थज्ञानमेव न, अपितु धर्मार्थकाममोक्षश्च चतुर्विध पुरूषार्थस्य प्राप्तिरपि भवेदीति।

Authors and Affiliations

विपिन कुमार
शोधच्छात्रः, श्रीसोमनाथसंस्कृतविश्वविद्यालयः, भारतम्

व्याकरणं,शास्त्रम्, मुखम्, पाणिनिः,भाषा,सस्कृतम्।

  1. महाभाष्यम्,व्याख्याकारः-युधिष्ठिर मीमांसकः, 1.1.आह्निक-1
  2. तदेव
  3. संस्कृत व्याकरणशास्त्र का इतिहास,प्रथम भाग,पृष्ठ-60
  4. तदेव, पृष्ठ-61
  5. महाभाष्यम्, पस्पशाहिनकम्, पृष्ठ-6
  6. तदेव
  7. प्रकीर्णोऽयं श्लोकः,
  8. संस्कृतदिग्दर्शिका, डाॅ अनिल कुमार झा, पृ-141
  9. मनुस्मृतिः, श्लोक-21
  10. वाक्यपदीयम्, ब्रह्मकाण्डम्, श्लोक-11
  11. वाक्यपदीयम्, ब्रह्मकाण्डम्, श्लोक-13
  12. तदेव श्लोक,16
  13. वाक्यपदीयम् 1.14
  14. ब्रह्मबिन्दुपनिषदि
  15. वाक्यपदीयम्, ब्रह्मकाण्डम्, श्लोक 44
  16. वाक्यपदीयम्, 1.144
  17. तदेव, श्लोक 17
  18. तदेव श्लोक 1.43
  19. महाभाष्यम्, प्रथमाह्निकम्
  20. वाक्यपदीयम् 1.12

Publication Details

Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-76
Manuscript Number : GISRRJ203316
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

विपिन कुमार, "व्याकरण की महत्वपूर्ण विशेषताएं", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 3, pp.69-76, May-June.2020
URL : https://gisrrj.com/GISRRJ203316

Article Preview