Manuscript Number : GISRRJ203316
व्याकरण की महत्वपूर्ण विशेषताएं
Authors(1) :-विपिन कुमार
व्याकरणं साधुशब्दानामन्वाख्यायकम्। साधुत्वत्र्च वैयाकरणमते पुण्यजनकत्वम्-एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग्भवति। व्याकरणमपवर्गस्य अज्ञानबन्धनदुःखान्मोक्षस्य ब्रह्मसाक्षात्कारस्य साधनम् अस्ति। शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति। अस्य शास्त्रस्योद्देश्यं पदपदार्थज्ञानमेव न, अपितु धर्मार्थकाममोक्षश्च चतुर्विध पुरूषार्थस्य प्राप्तिरपि भवेदीति।
विपिन कुमार
शोधच्छात्रः, श्रीसोमनाथसंस्कृतविश्वविद्यालयः, भारतम्
व्याकरणं,शास्त्रम्, मुखम्, पाणिनिः,भाषा,सस्कृतम्।
- महाभाष्यम्,व्याख्याकारः-युधिष्ठिर मीमांसकः, 1.1.आह्निक-1
- तदेव
- संस्कृत व्याकरणशास्त्र का इतिहास,प्रथम भाग,पृष्ठ-60
- तदेव, पृष्ठ-61
- महाभाष्यम्, पस्पशाहिनकम्, पृष्ठ-6
- तदेव
- प्रकीर्णोऽयं श्लोकः,
- संस्कृतदिग्दर्शिका, डाॅ अनिल कुमार झा, पृ-141
- मनुस्मृतिः, श्लोक-21
- वाक्यपदीयम्, ब्रह्मकाण्डम्, श्लोक-11
- वाक्यपदीयम्, ब्रह्मकाण्डम्, श्लोक-13
- तदेव श्लोक,16
- वाक्यपदीयम् 1.14
- ब्रह्मबिन्दुपनिषदि
- वाक्यपदीयम्, ब्रह्मकाण्डम्, श्लोक 44
- वाक्यपदीयम्, 1.144
- तदेव, श्लोक 17
- तदेव श्लोक 1.43
- महाभाष्यम्, प्रथमाह्निकम्
- वाक्यपदीयम् 1.12
Publication Details
Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-06-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-76
Manuscript Number : GISRRJ203316
Publisher : Technoscience Academy
ISSN : 2582-0095
Cite This Article :
URL : https://gisrrj.com/GISRRJ203316



Article Preview