गुणविमर्शः

Authors(1) :-इन्दलः

शब्दार्थगुण न केवलं नाम्ना पार्थक्यमपितु लक्षणेनापि पार्थक्यमस्ति। परमत्रैतदवश्यमङ्गीकर्तव्यं यद्वामनादिभिः स्वीकृताः गुणाः शब्दार्थयोरेवधर्माः। विश्वनाथादिभिश्चाङ्गीकृता रसधर्माः। अर्थगुणेषु च क्रमकौटिल्यानु लवणत्वयोगरूपघटना श्लेषा विचित्रता मात्रमेव नतु कश्चित्पृथक् गुणः। अर्थवैमत्यं प्रसादोऽपुष्टधित्वदोषाभाव एव। माधुर्य मुक्तिवैचिञ्ये माधुर्यमनवीकृदोषाभाव एव। वस्तुस्वभाव स्फुटत्वमर्थव्यक्तिः स्वभावोकत्यलङ्कारेऽन्तर्भवति।

Authors and Affiliations

इन्दलः
पूर्वषोधच्छात्रः, बी0आर0डी0बी0डी0पी0जी0काॅलेज, आश्रमबरहजः, देवरिया, उत्तरप्रदेशः,भारतः।

गुणः, रसः,शब्दः,अर्थः, काव्यशास्त्रः, लक्षणः,श्लेषः।

1.काव्यप्रकाशः, भूमिकायाम् पृ0121
2.काव्यप्रकाशे 8.2
3.साहित्यदर्पणे 8.1
4.ध्वन्यालोके 2.6
5.काव्यादर्शः पृ0 210
6.काव्यप्रकशे 8.2
7.काव्यादर्शः पृ0 241
8.काव्यप्रकाशे 8.3
9.काव्यप्रकाशे 8.4
10.ध्वन्यालेके 2.16
11.साहित्यदर्पणे पृ0 421
12.काव्यप्रकशः 8.4
13.काव्यप्रकशः 8.5
14. साहित्यदपणे 8.7
15. ध्वन्योलोके 2.8
16. काव्यशास्त्र का इतिहास पृ0 631

Publication Details

Published in : Volume 3 | Issue 1 | January-February 2020
Date of Publication : 2020-02-25
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 99-101
Manuscript Number : GISRRJ203324
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

इन्दलः, "गुणविमर्शः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 1, pp.99-101, January-February.2020
URL : https://gisrrj.com/GISRRJ203324

Article Preview