माहेश्वरसूत्राणां ब्रह्मवाचकत्वम्

Authors(1) :-डाॅ0 सन्तोष माझी

नमोऽस्तु व्याकरणाचार्येभ्यः।। “अस्य महती भूतस्य निश्वसितमेतद्” इत्याम्नायवचनेन ओपौरुषेयाणां वेदवाक्यानां यथावदर्थावगमाय ऋषयो मन्त्रद्रष्टारो लोकानुग्रहपरिपूर्णान्तरङ्गाः शास्त्राणि निर्ममिरे। तेषु वेदपुरुषस्य मुखामिति जेगीयमानं व्याकरणं भुवनतले प्रथते, यच्च भगवता पाणिनिना महता तपसा शशिशेखरं भगवन्तं समाराध्य लब्ध्वा च शिवसूत्राणि निरमायि। “सर्ववेदपारिषद हीदं शास्त्रम्” इति भगवान् भाष्यकारः। आम्नायगानां निखिलानां पदनिकुरम्बाणां व्याक्रियाविषयोऽत्र। सागरोपमस्य शब्दराशेः अष्टभिरध्यायैर्लघुतमैः सूत्रैः ऋषिव्याकार्षीदिति कस्य वा चेतः तेन कर्मणा न चमत्क्रियते।

Authors and Affiliations

डाॅ0 सन्तोष माझी
सहाध्यापकः, व्याकरणविभागः राष्ट्र्रियसंस्कृतविद्यालयः, तिरुपतिः (आ. प्र.)

माहेश्वरसूत्राणाम्, ब्रह्मवाचकत्वम्, भाष्यकारः, परमेश्वरः, निर्गुणः|

  1. अष्टाध्यायीसहजबोधः – पुष्पा दीक्षित, पाणिनीयशोधसंस्थान, छत्तीसगढ, 2004.
  2. काशिका, चौखम्बा संस्कृत पुस्तकालय, बनारस-1, 2001.
  3. निघण्टु, यास्कः, श्रीमत्स्वामिदयानन्दसरस्वरीकृतशब्दानुक्रमणिकया सहितः, वैदिक पुस्तकालय अजमेर.
  4. पाणिनीय अष्टाध्यायीसूत्रपाठः सम्पा–कृष्णदास अकादमी वारणसी,पं सत्यनारायणशास्त्री खण्डुडी, 2012
  5. प्रौढमनोरमा, (प्रथमो भागः)भट्टोजिदीक्षित, सम्पा.–श्रीसीतारामशास्त्री, काशी हिन्दू विश्वविद्यालयः, वाराणसी, वैक्रमाब्द – 2021
  6. भूषणसार-परमलघुमञ्जुषयोः सिद्धान्तानां समीक्षा,डा.राममनोहरमिश्रः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी।
  7. लघुशब्दन्दुशेखरः, नागेशभट्टः, चौखम्बासंस्कृतप्रतिष्ठानदिल्ली – 2001.
  8. लघुशब्देन्दुशेखरः, वाराणसी, चौखम्बा विद्याभवन, हरिनारायण तिवारी, सम्पा. – 2014.
  9. व्याकरणमहाभाष्यम्,चौखम्बा संस्कृतप्रतिष्ठान, दिल्ली, 2021.
  10. वाक्यपदीयम् (ब्रह्मकाण्डम्), भर्तृहरिः, चौखम्बा विद्याभवन, वाराणसी, 2006.
  11. वैयाकरणभूषणसारः, कौण्डभट्टः, चोखम्बासंस्कृतसिरीज्, वाराणसी, 1969.
  12. वैयाकरणसिद्धान्तकौमुदी, (संश्रिगिरिधरशर्मा, म. म (मोतीलाल बनारसीदास, देहली, 1997.
  13. वैयाकरणसिद्धान्तकौमुदीतत्त्वबोधिनीसहिता, चौखम्बा विद्याभवन, वाराणसी, 2006.

Publication Details

Published in : Volume 5 | Issue 1 | January-February 2022
Date of Publication : 2022-01-25
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 10-15
Manuscript Number : GISRRJ203329
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाॅ0 सन्तोष माझी, "माहेश्वरसूत्राणां ब्रह्मवाचकत्वम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 1, pp.10-15, January-February.2022
URL : https://gisrrj.com/GISRRJ203329

Article Preview