वैदिकवाङ्मये वायुतत्त्वविमर्शः

Authors(1) :-आचार्य (डॉ.) बृहस्पतिमिश्रः

एतत् तथ्यम् अस्ति यत् वयं प्रतिदिनम् प्रायः 22000 वारं श्वासान् स्वीकुर्मः एतदर्थं च 16 षोडश किलोमितं वायुः आवश्यको भवति।स्पष्टमस्ति यत् एकेन जनेनोपभुक्तवायोः प्रमाणमेतत्तस्य भोजनस्य जलस्य च कुलमात्रायाः बहुरधिकं वर्तते। लौकिकव्यवहारेऽपि वयमेतदनुभवामो यत् भोजनं विना सप्ताहं विना जीवितुं शक्यते जलं विनापि कतिचित् दिनानि यापयितुं शक्यन्ते परन्तु वायुं विना तु होरापर्यन्तमपि जीवनस्य कल्पनया एव रोमाञ्चो भवति। प्राचीनवैदिकसाहित्ये वायोरतिशयमहनीयतां स्वीकुर्वन् प्राणत्वेन सम्बोधितोस्ति। वैदिकवाङ्मयेषु वायुतत्त्वस्य विशदं विवेचनं प्राप्यते।सृष्टिप्रक्रियाक्रमे वायुः आकाशादुत्पन्नः मन्यते। आकाशादनन्तरं प्रादुर्भूतोऽयं वायुः अग्निजलपृथ्विगुणान् रूपरसगन्धान् धारयन् एव स्पर्शवान् भवति।

Authors and Affiliations

आचार्य (डॉ.) बृहस्पतिमिश्रः
सहाचार्यः, संस्कृतपालिप्राकृतविभागः हिमाचल प्रदेश केन्द्रीय विश्वविद्यालयः, धर्मशाला,काङ्गड़ा (हि.प्र.)

वायुः, प्राणः, सृष्टिप्रक्रियाक्रमः,पञ्चमहाभूतानि,वैदिककोषनिघण्टुः, निरुक्तम्, वैदिकवाङ्मयम्, व्यष्टिरूपम्, समष्टिरूपम्।।

  1. यजुर्वेदसंहिता, परोपकारिणी सभा,अजमेर,1987 ई0
  2. ऋग्वेदसंहिता , परोपकारिणी सभा,अजमेर,1987 ई0
  3. सामवेदसंहिता, परोपकारिणी सभा,अजमेर,1987 ई0
  4. ऋग्वेदः (ऋषि अग्नि विरचित), डॉ0कुवँर चन्द्रप्रकाश सिंह (अनु.)1992, भुवनवाणी ट्रस्ट,सीतापुर रोड, लखनऊ ,20 , उ. प्र.,भारत
  5. अथर्ववेदः (ऋषि अथर्वा विरचित),डॉ0कुवँर चन्द्रप्रकाश सिंह (अनु.)1992, भुवनवाणी ट्रस्ट,सीतापुर रोड, लखनऊ ,20 , उ. प्र.,भारत
  6. ईशादि नौ उपनिषद्- गीताप्रेस, गोरखपुर
  7. उपनिषद्प्रकाशः,राजपालसिंहशास्त्री, मधुरप्रकाशनम्, दिल्ली-110006
  8. प्रश्नोपनिषद्- शौनकसुधाप्रकाशनसमिति, चिनहट, लखनऊ-227105
  9. उपनिषद्संग्रहः- (स.) प.जगदीशः शास्त्री, 1984, मोतीलाल बनारसीदास, बंग्लो रोड, जवाहरनगर, दिल्ली ,भारत
  10. मनुस्मृतिः(मनु विरचित), (स.)श्रीगोपालशास्त्री नेने, -2039वि0, चौखम्बा संस्कृत संस्थान,गोपाल मन्दिर लेन, वाराणसी,  उ. प्र.,भारत
  11. निरुक्तम्(ऋषियास्क विरचित), (टी.), प.छज्जूरामशास्त्री विद्यासागरः,पु. मु.1987, मोहनचन्द लक्ष्मणदास पब्लिकेशन्स, नई दिल्ली,भारत
  12. . निरुक्तभाष्यम्, (ऋषियास्क विरचित), ( व्या.)भगवद्दत्तः विद्यालङ्कारः,, 1981 रामलालकपूर ट्रस्ट, बहालगढ़, सोनीपत , हरियाणा,भारत
  13.  महाभारतम्, 2045वि0,गीताप्रेस, गोरखपुर, उ. प्र.,भारत
  14. ऐतरेय ब्राह्मण-सायण-भाष्य सहित, सं सुधाकर मालवीय, तारा प्रिंटिंग वर्क्स, वाराणसी, 1989
  15. शतपथ ब्राह्मणम्-सायण-भाष्य सहित, भारतीय विद्या प्रकाशन, दिल्ली 1989 ई0
  16. निरुक्तम्(ऋषियास्क विरचित), (टी.), प.छज्जूरामशास्त्री विद्यासागरः, पु. मु.1987, मोहनचन्द लक्ष्मणदास पब्लिकेशन्स, नई दिल्ली,भारत
  17. निरुक्तभाष्यम् (ऋषियास्क विरचित), ( व्या.)भगवद्दत्तः विद्यालङ्कारः,, 1981 रामलालकपूर ट्रस्ट, बहालगढ़, सोनीपत , हरियाणा,भारत
  18. निरुक्त-वेदार्थदीपक-भाष्य, श्री चन्द्रमणि विद्यालंकारकृत , आर्यप्रकाशन, झज्जर, हरियाणा, 1985
  19. संस्कृत-हिन्दी-कोष- श्रीवामनशिवराम-आप्टे, मोतीलाल बनारसीदास पब्लिशर्स प्रा.लि. दिल्ली, सन् 1989
  20. अमरकोशः,चौखम्बा संस्कृत संस्थान ,वाराणसी

Publication Details

Published in : Volume 5 | Issue 1 | January-February 2022
Date of Publication : 2022-02-07
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 156-161
Manuscript Number : GISRRJ203347
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

आचार्य (डॉ.) बृहस्पतिमिश्रः, "वैदिकवाङ्मये वायुतत्त्वविमर्शः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 1, pp.156-161, January-February.2022
URL : https://gisrrj.com/GISRRJ203347

Article Preview