Manuscript Number : GISRRJ203394
अथर्ववेदाङ्गज्यौतिषे मुहूर्त्तविचारः
Authors(1) :-प्रो. प्रभातकुमारमहापात्रः अस्मिन् जगति जीवनस्य प्रतिपदं अग्रे सारयतुमुपकारकं वैदिकवाङ्मयम् । यत: वेद: अनन्तज्ञानराशि: , सकलकार्याणां सकलधर्माणाञ्च मूलम् । वेदोऽखिलं धर्ममूलम् इति मनुवचनं तत्र प्रमाणम् । असारे खलु संसारे यद् तत् सर्वं अभूत्, भवति ,भविष्यति च तस्याधार: वेद: । यत: भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिद्ध्यति इति मनोर्वचनमेवात्र प्रमाणम् । तस्मात् त्रैकालिकसंयोजको अनन्तज्ञानमयो वेद: भारतीयानां आदर्शरूपो पथप्रदर्शक:।
प्रो. प्रभातकुमारमहापात्रः 1 - अथर्ववेदाङ्गज्योतिषम् 2 - सारावली - कल्याणवर्मा – मोतीलाल बनारसी दास:, दिल्ली 3 - बृहत्पाराशर-होराशास्त्रम् - पराशर: - चौखम्भासंस्कृतभवनम्–वाराणसी 4 - ज्योतिषरत्नाकर: - देवकीनन्दनसिंह: - मोतीलाल-बनारसीदास:, दिल्ली 5 - फलदिपीका - मन्त्रेश्वर: - व्याख्याकार: - पण्डित: गोपेशकुमारओझा - मोतिलालबनारसीदास: - दिल्ली 6 - बृहद्दैवज्ञरञ्जनम् - श्रीमद्रामदीनदैवज्ञ: - २यभाग: - मोतिलाल बनारसी दास - वाराणसी 7 – मुहूर्त्तचिन्तामणि: - अनन्तदैवज्ञ: - भारतीय विद्या प्रकाशन - वाराणसी 8 - मुहूर्त्तमार्तण्ड: - श्रीनारायणदैवज्ञ: - चौखम्भा संस्कृत संस्थान - वाराणसी 9 –फलितविकास - रामयत्न ओझा – चौखम्बा-सुरभारती-प्रकाशन - वाराणसी 10 - जातकपारिजात: - श्रीदैवज्ञवैद्यनाथ: - चौखम्भासंस्कृतसंथानम्, वाराणसी Publication Details Published in : Volume 3 | Issue 1 | January-February 2020 Article Preview
आचार्यः, विभागाध्यक्षश्च, ज्योतिषविभागः, राष्ट्रियसंस्कृतसंस्थानम्, श्रीरणवीरपरिसरः, जम्मू
Date of Publication : 2020-02-20
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 157-161
Manuscript Number : GISRRJ203394
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ203394