भट्टिकाव्ये द्वितीये सर्गे लुङ्.लकारस्य प्रयोगः

Authors(1) :-श्रावणी मान्ना

भट्टेः काव्यम् ;षष्टीतत्पुरुषःद्ध वा भट्टिकृतं काव्यम् भट्टिकाव्यम्। महाकविभट्टिकृतं भट्टिकाव्यम् रावणवधाभिधेयं महाकाव्यं संस्कृतसाहित्ये महाकाव्यत्वेन समादृतम्। रामकथामाश्रित्य रचितमिदं काव्यं यद्यपि वैयाकरणकविना व्याकरणशिक्षादानार्थमेव प्रणीतम् तथापि अलंकारपारिपाट्येन छन्दोमाधूर्येण च इदं काव्यं रससमृद्धं सञ्जातम्। द्वितीये सर्गे शरद्वर्णने कवेर्नेपूर्णं विशेषेण प्रतिफलितम्।वेदपुरुषस्य मुखं भवति व्याकरणम्।श्व्याक्रियन्ते शव्दाः अनेन इति व्याकरणम् श्इति व्युत्पत्त्यनुसारेण संस्कृतवाङ्मये प्रयुक्तानां शब्दानां शुद्ध्यशुद्ध्योः विचारः व्याकरणेनैव क्रियते।महर्षे यास्कस्य निरुक्तग्रन्थे तु व्याकरणस्य अनेकेषां पारिभाषिकशव्दानां प्रयोगः समुपलभ्यते। व्याकरणस्य लब्धप्रतिष्टाचार्यः पाणिनिः स्वकीयेऽष्टाध्यायीनामके ग्रन्थे स्वपूर्ववर्तीनां अनेकेषां वैयाकरणानां नाम निर्दोशं चकार। पाणिनिशव्दानुशासनग्रन्थद्वारा लौकिकसंस्कृतभाषां व्यवस्थापयामास। इत्थं शव्दानुशासनम् अष्टाध्यायी वा व्याकरणवेदांगस्य प्रतिनिधिग्रन्थः अस्ति।प्रत्येकस्मिन् वाक्ये या काऽपि क्रिया भवत्येव । कर्तुः कर्मणः सम्बन्धं ए कर्तुः कार्यं च सूचयति क्रिया । बालकः विद्यालयंगच्छति ए छात्रः पाठं पठति ए कविः कवितां लिखति इत्यादिषु वाक्येषु गच्छति ए पठति एलिखति इत्यादीनि क्रियापदानि । क्रियापदानि द्विविधानि दृ तिङन्तानि ए कृदन्तानि च ।पाणिन्युक्ताः दश लकाराः इत्थं भवन्ति। वर्तमान.भूत.भविष्यरूपेण त्रयः कालाः भवन्ति। यथोक्तम् दृ

Authors and Affiliations

श्रावणी मान्ना
आचार्यछात्रीः. व्याकरणम्ॉ राष्टियसंस्कृतसस्थानम्ए नवदेहली, भारत

महाकविभट्टिॉ भट्टिकाव्यम्ॉ द्वितीय सर्गॉ लुङ्.लकारॉ व्याकरणम्।

  1. उपदेशेऽजनुनासिक इत् ;१ध्३ध्२द्ध
  2. हलन्तम् ;१ध्३ध्३द्ध
  3. च्लि लुङि ;३ध्१ध्४३द्ध
  4. च्ले सिच् ;३ध्१ध्४४द्ध
  5. लुङ् ;३ध्२ध्११॰द्ध
  6. तिप्.तस्.झि.सिप्.थस्.थ.मिव्.वस्.मस्.तातां.झ.थासाथां.ध्व.मिड्.वहि.महिड् ; ३ध्४ध्७८द्ध
  7. तस्.थस्.थ.मिपा.ताम्.तम्.तामः ; ३ध्४ध्१०१द्ध
  8. सहि.वहोरोदवर्णस्य ; ६ध्३ध्११२द्ध
  9. लुङ्.लङ्.लृङक्ष्वडुदात्तः ; ६ध्४ध्७१द्ध
  10. वद दृ वज दृ हलन्तस्याचः ; ७ध्२ध्३द्ध
  11. आर्धधातुकस्येड वलादेः;७ध्२ध्३५द्ध
  12. अस्ति सिचोऽपृक्ते;७ध्३ध्९६द्ध
  13. झलो झलि ; ८ध्२ध्२६द्ध
  14. हो ढः ; ८२३१ द्ध
  15. खरवसानयोर्विसर्जनीयः ; ८ध्३ध्१५द्ध
  16. आदेश.प्रत्यययोः; ८ध्३ध्५९द्ध
  17. स.सजुषो.रु ; ८ध्२ध्६६द्ध
  18. ष्टुना ष्टुः;८ध्४ध्४१द्ध

Publication Details

Published in : Volume 3 | Issue 4 | July-August 2020
Date of Publication : 2020-07-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 21-30
Manuscript Number : GISRRJ20345
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

श्रावणी मान्ना, "भट्टिकाव्ये द्वितीये सर्गे लुङ्.लकारस्य प्रयोगः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 4, pp.21-30, July-August.2020
URL : https://gisrrj.com/GISRRJ20345

Article Preview