द्वितीयव्याप्तिस्वरूपे जगदीशगदाधरयोः साम्यं वैशम्यञ्च

Authors(1) :-त्रिवेदी भगीरथः रमेशचन्द्रः

''आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः।।'' इति मनुस्मृत्युक्तरीत्या तर्कसहकृत एव वेदः यथावदर्थबोधनक्षम इति सर्वे संविद्रते । तस्य तर्कस्य साङ्गस्य सामान्यतः विशेषतश्च स्वरूपप्रतिपादनार्थं न्यायविस्ताराख्यं शास्त्रमवतारत् । प्रत्यक्षादि चतुर्ष्वपि प्रमाणेषु अनुमानप्रमाणस्यैव प्राधान्यत्वेन मन्यमानाः गङ्गेशोपाध्यायाः द्वितीयव्याप्तिस्वरूपमित्थं प्रतिपादयन्ति यत् -' साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम्' ।

अव्याप्यवृत्तिसाध्यकसद्हेतावव्याप्तिमाशङ्क्य साध्यवद्भेन्ने'ति शेषणमुपात्तम् ।

  • जगदीशगदाधरयोः साम्यम् ।
  • अधिकरणभेदेनाभावो भिद्यत इतीमं न्यायमभिमुखीकृत्यैव द्वितीयलक्षणारम्भः कृतः ।
  • साध्यवद्भिन्नसाध्याभाववदवृत्तित्वात्मक द्वितीयलक्षणे समासस्वीकारपक्षे कर्मधारयसमासमनाधृत्य सप्तमीतत्पुरुषसमासाङ्गीकारे एव लक्षणसार्थकता ।
  • व्याप्यवृत्तित्वाव्याप्यवृत्तित्वयोः विरुद्धधर्मयोः एकस्मिन्नेवाधिकरणे वृत्तित्वाभावः उपपादितः ।
  • साध्यपदप्रयोजनकाले साध्यवद्भिन्नवृत्तिः यः गगनाभावः तद्वति पर्वतादौ धर्मस्य विद्यमानत्वात् अव्याप्तिः अतः साध्यपदमुपात्तम् ।
  • गुणवृत्यभाव-गगनाभावयोः भेदेपि न दोषः ।
  • साध्यतावच्छेदकधर्मसम्बन्धावच्छिन्न स्वीकारात् 'वह्नमान् धूमात्' इत्यादि स्थले नाव्याप्त्यादिदोषप्रसक्तिः ।
  • जगदीशगदाधरयोः वैशम्यम् ।
  • गदाधरभट्टाचार्येण- साध्यवत्ताग्रहविरोधितानियामकसम्बन्धादिना ' घटः पटत्वाभाववान् पटत्वात् ' इत्यादिस्थलेषु प्रकारान्तरेण अव्याप्तेः परिहारो कृतः, अनेके सूक्ष्मविचाराश्च दर्शिताः । तर्कालङ्कारेण तु एतादृशसम्धान् अस्पृश्यैव अव्याप्तिमाङ्क्य विविधाः विचाराः कृताः ।
  • गदाधरेण-'अन्यतराभावः अन्यतरस्वरूपः' इति न्यायस्य स्वीकारो न कृतः । जगदीशपक्षे तु साक्षात् अव्याप्तिः प्रदर्शिता ।
  • अन्ते गदाधरेण-'घटत्वघटत्वाकाशसंयोगान्यतराभावाभाववानाकाशत्वात्' इत्यत्र अव्याप्तिरापादिता ।

जगदीशेन तु – 'घटत्वघटत्वाकाशासंयोगान्यतरत्वावच्छिनाभाववान् गगनात् ' इति आकाशत्वात् इति स्थाने गगनत्वात् इति शब्दान्तरं कृतम् । उभयत्र अव्याप्यवृत्तिसाध्यकसद्हेतावेव अव्याप्तिः तादवस्थैव इत्यलं लेखन जालेन।

Authors and Affiliations

त्रिवेदी भगीरथः रमेशचन्द्रः
नव्यन्याय प्राध्यापकः, दर्शनम् संस्कृतमहाविद्यालयः, छारोडी, अमदावाद, गुजरात, भारतम्।

द्वितीय, व्याप्तिस्वरूपः‚ जगदीशगदाधरः‚ साम्यं‚ वैशम्यम्।

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 62-71
Manuscript Number : GISRRJ203514
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

त्रिवेदी भगीरथः रमेशचन्द्रः, "द्वितीयव्याप्तिस्वरूपे जगदीशगदाधरयोः साम्यं वैशम्यञ्च ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 5, pp.62-71, September-October.2020
URL : https://gisrrj.com/GISRRJ203514

Article Preview