कर्मकांडे अधिकारिसमीक्षा

Authors(1) :-डॉ. मनोज कुमार मिश्र

कर्मकाण्डसम्पादनसाधनेषु, धातूनाम्, वनस्पतीनाम्, ओषधीनाम्, काष्ठानाम्, पल्लवानाम्, तृणानाम्, अपाम्, अन्नानाम्, पशव्यपदार्थानाम्, धूपानां, दीपानाम्, पुष्पाणाम्, रसानाञ्चोपयोगो भवति। तेषु कीदृशानि द्रव्याणि ग्राहाणि, कीदशानि निषिद्धानि, केषां प्रतिनिधौ कानि द्रव्याणि भवन्ति तेषामपि समीक्षणमत्र प्रबन्धे भविष्यति। तत्रापि कर्मकाण्डानि विविधानि भवन्ति, कानिचित देवसम्बन्धीनि, कानिचत पितृसम्बन्धीनि कानिचित आत्मसम्बन्धीनि, कानिचित लोकसम्बन्धीनि। तत्रापि कानिचत औतानि, कानिचित स्मार्तानि, कानिचित पौराणिकानि, कानिचित तान्त्रिकानि, कानिचित मिश्राणि। एषु सर्वेष्वपि कर्मकाण्डेषु साधनानाम् आवश्यकता भवति, साधनैरेव सर्व साध्यं साधितुं शक्यते। अत एव द्रव्याणां गुणदोषविवेचनमावश्यक भवति|

Authors and Affiliations

डॉ. मनोज कुमार मिश्र
ग्राम व पोष्ट–जयदेवपट्टी, थाना–घनश्यामपुर, दरभंगा, बिहार, भारत।

कर्मकाण्डानि, वनस्पतीनाम्, ओषधीनाम्, काष्ठानाम्, पल्लवानाम्, तृणानाम्, अपाम्, अन्नानाम्, पशव्यपदार्थानाम्, धूपानां, दीपानाम्, पुष्पाणाम्।

  1. निरूक्तम्,मुकुन्द झा बख्सी,चौखम्वा विद्याभवन वाराणसी
  2. श. च. वेद संहिता महीधर भाष्य-जगदीशलाल शास्त्रीमोतीलाल वनारसी दक्ष  य-का. सि. सं.8 वि. वि.  प्रकाशन, गीता प्रेस
  3. श्रीमद्भागवत महापुराण
  4. श्री यद्देव भागवत महर पुराण
  5. भारतीय कर्मस्वरूपा ध्ययनम्, गीता प्रेस ,सम्पूर्णानन्द सं0 वि.पि. प्रकाशन
  6. पितृकर्म निर्णयः, त्रिलोकनाथ मिश्र,चौखम्वा विद्याभवन वाराणसी
  7. शास्त्रीदीपिका पार्थ सारार्थ मिश्र चौखम्वा विद्याभवन वाराणसी
  8. यजुर्वेद, रामशर्मा शान्तिकुंज हरिद्वार
  9. वाजसनेय प्रातिशाख्यम् , वीरेन्द्र कुमार, चौखम्बा संस्कृत प्रतिष्ठान
  10. शु0 च0 वेदसंहिता , विधेश्वर मिश्र, कला प्रकाशन वाराणसी
  11. वैदिक समाज और आचार विचार समीक्षा, विधेश्वर झाकला, प्रकाशन वाराणसी मान्यता प्रकाशन दिल्ली
  12. यजुर्विधानसूत्रम्, रमेशचन्द्र दास, संइराज श्री कृष्णदास बम्बई
  13.  दुर्गोपासन कल्प डुमाध्याय, हरिकृष्ण शर्मा ,चौखम्बा प्रकाशन
  14. कारतीय श्रौतसूत्र देवयाज्ञिक पद्धति

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 55-58
Manuscript Number : GISRRJ20352
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. मनोज कुमार मिश्र, "कर्मकांडे अधिकारिसमीक्षा ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 5, pp.55-58, September-October.2020
URL : https://gisrrj.com/GISRRJ20352

Article Preview