व्याकरणशास्त्रस्य महत्ता

Authors(1) :-खुशबू कुमारी

यथोच्यते मुखं व्याकरणं स्मृतम्। अर्थात् संस्कृतभाषायाः प्राणभूतत्वमस्ति व्याकरणशास्त्रम्। अतएव उच्यते- यद्यपि बहुनाधीषे तथापि पठपुत्रव्याकरणम्। स्वजनः श्वजनो माभूत् सकलं शकलं सकृत् शकृत्॥ अर्थात् यदि अस्माभिः शुद्ध संस्कृतभाषायाः प्रयोगः करणीयम् तर्हि संस्कृतव्याकरणस्य शरणं तु गन्तव्यमेव। एवञ्च अशुद्धोच्चारणेन भाषा न केवलं हास्यताम् याति अपितु अर्थस्य अनर्थमपि जायते। अतएव उच्यते एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके च कामधुक् भवति। अतः संस्कृतभाषायाः वर्णप्रक्रियां वाक्यसंरचनायां भाषासौन्दर्यञ्च अभिज्ञातुं व्याकरणस्य उपादेयता भवत्येव। संस्कृतस्य व्याकरणं यथा शुद्धं, सूत्रात्मकं परिष्कृतं वैज्ञानिकी चास्ति तथा अन्याः कस्यापि भाषायाः व्याकरणं नास्ति। विश्वस्य कस्यापि भाषायाः व्याकरणे एतादृशी सूक्ष्मदृष्टिः वर्णानां विषये, प्रयोगानां विषये, भाषायाः विषये च न प्राप्यते।

Authors and Affiliations

खुशबू कुमारी
शोधच्छात्रा, व्याकरणविभागः, केन्द्रियसंस्कृतविश्वविद्यालयः, जयपुरपरिसरः, जयपुरम् (राजस्थानम्) भारतम्

महत्ता‚ संस्कृतभाषा‚ व्याकरणम्‚ प्रकाशः‚ मानवः‚ प्रकृति‚ प्रत्ययः।

  1. अवस्थी, शिवशङ्करः(सम्पादकः) (२०१०) : ‘भर्तृहरिः-वाक्यपदीयम्’, चौखम्बा प्रकाशन वाराणसी।
  2. आचार्यः,गोविन्दः (सम्पादकः) (२०११) : ‘भट्टोजिदीक्षितः-वैयाकरणसिद्धान्तकौमुदी’, , चौखम्बा सुरभारती प्रकाशन वाराणसी।
  3. चन्द्रः, ईश्वरः (सम्पादकः) (२००४) : ‘पाणिनिः-अष्टाध्यायी’, चौखम्बा संस्कृत प्रतिष्ठानम्, दिल्ली।
  4. चौधरी, अर्कनाथः (सम्पादकः) (२०११) : ‘वरदराजाचार्यः-लघुसिद्धान्तकौमुदी’, जगदीश संस्कृत पुस्तकालय, जयपुर।
  5. शास्त्री, भार्गव, (सम्पादकः) (२००२) : ‘पतञ्जलिः-व्याकरणमहाभाष्यम्’, चौखम्बा प्रकाशन वाराणसी।
  6. उद्योगपर्वम्, महाभारतम्।
  7. पराशरपुराणम्।
  8. जिज्ञासु, ब्रह्मदत्तः (सम्पादकः) (२००२) : ‘पाणिनिः-धातुपाठः’, रामलाल कपूर ट्रस्ट, रेवली, सोनीपत।

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 06-10
Manuscript Number : GISRRJ20355
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

खुशबू कुमारी, "व्याकरणशास्त्रस्य महत्ता", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 5, pp.06-10, September-October.2020
URL : https://gisrrj.com/GISRRJ20355

Article Preview