भूवादयो धातवः सूत्रार्थविमर्शः

Authors(1) :-डाँ. मनीष शर्मा

ध्वनिः व्यङ्ग्यः स्फोटः इति वैयाकरणानां सिद्धान्तः यदि व्यञ्जना वृत्तिः न स्यात् तर्हि वैयाकरणानां यः मुख्यः सिद्धान्तः स्फोटवादः सोऽपि भज्जेत् तस्मात् व्यञ्जना वृत्तिः वैयाकरणैः अङ्गीकार्या कृतायाञ्च अस्यां वृत्तौ अनया वृत्या क्रियावाचक इत्यंशस्य उपस्थित्या तस्य शाब्दविषयत्वं सम्भवत्येव अतः न दोषः एवञ्च अधुना भ्वादिगणपठितानुपूर्वी सदृशानुपूर्वीमन्तः वा सदृशाः शब्दाः पाणिनिसङकेतसम्बन्धेन धातुपदवन्तो भवन्ति इत्यर्थोऽङ्गीकार्यः तेन अस्मदादि उच्चरितस्य भू इत्यस्य भ्वादिगणपठितत्वेऽपि भ्वादिगणपठितानुर्वी सदृशानुपूर्वीमत्वस्य अस्मदादि उच्चारिते भू शब्दे सत्वात् तस्य धातुत्वं सिध्यति एवञ्च अधुना परिष्कृतं धातुत्वं भ्वादिगणपठितत्वे सति क्रियावाचकत्वमित्यर्थः निष्पन्नः

Authors and Affiliations

डाँ. मनीष शर्मा
सचिवः, छत्तीसगढसंस्कृतशिक्षासेवासंस्थानम्‚ भारतम्।

द्वन्द्वापवादः, सहविवक्षा, एकधर्मावच्छिन्न, व्यङ्ग्यः, स्फोटः, साध्यक्रिया, क्रियावाचकः, हिरुक् , नाना, उत्सर्गः।

  1. निरुक्तम्
  2. प्रौढमनोरमा सरुपाणामेकशेष एकविभक्तौ
  3. 3. पाणिनीसूत्रम्
  4. 4. पाणिनीसूत्रम्
  5. 5. वैयाकरणभूषणसारः धात्वर्थप्रकरणम् पृष्ठसंख्या 90 प्रकाशन चौखम्भा संस्कृत संस्थान वाराणासी
  6.     संस्करण विक्रम संवत 2068
  7. 6. प्रौढमनोरमा शब्दरत्न पृष्ठ संख्या 93 प्रकाशन चौखम्भा संस्कृत संस्थान वाराणासी
  8. 7. प्रौढमनोरमा भैरवी टीका पृष्ठ संख्या 93
  9. 8  पाणिनीसूत्रम्
  10. 9. प्रौढमनोरमा शब्दरत्न पृष्ठ संख्या 89 प्रकाशन चौखम्भा संस्कृत संस्थान वाराणासी
  11. 10. पाणिनीसूत्रम्
  12. 11. परिभाषेन्दुशेखरः परिभाषा पृष्ठ संख्या 220 प्रकाशन चौखम्भा सुरभारती
  13. 12. प्रौढमनोरमा शब्दरत्न पृष्ठसंख्या 66

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 11-18
Manuscript Number : GISRRJ20356
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाँ. मनीष शर्मा, "भूवादयो धातवः सूत्रार्थविमर्शः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 5, pp.11-18, September-October.2020
URL : https://gisrrj.com/GISRRJ20356

Article Preview