वैदिकपरम्परायां पंचमहायज्ञविमर्शः

Authors(1) :-रामकुमारी

पितर पदेन सर्वप्रकारेण रक्षकाणां श्रेष्ठस्वभावानां ज्ञानिनां ग्रहणं भवति। अनेन यज्ञेन सृष्टेर्विकासस्य प्रक्रियायामपि महत्त्वपूर्णं योगदानं भवति। सृष्टिविकासाय ज्ञानधारायाः नैरन्तर्यार्थं च पितृयज्ञः अत्यन्तमावश्यको भवति।

Authors and Affiliations

रामकुमारी
शोधच्छात्रा, श्रीसोमनाथसंस्कृत विश्वविद्यालय, गुजरात एवं अतिथि प्राध्यापिका-महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय,उज्जैन, मध्य प्रदेश, भारत

यज्ञ, वैदिकपरम्परा, पंचमहायक्षः, संस्कृत, वेदः, भारतीयसंस्कृति, देवपूजा।

1.यजुर्वेद 31.16 ऋग्वेद 1.64.35..
2.शतपथ ब्रा.1.7.1.5
3.ऋग्वेद 1.133.7
4.शतपथ ब्रा.13.1.8.8
5.कौषितकि ब्रा. 4.2
6.अथर्ववेद 9.10.4
7.अथर्ववेद 18.4.2
8.मनुस्मृतिः-3. 58-60
9.मनुस्मृति 4.21
10.पंचमहायज्ञविधिः-स्वामी दयानन्दः
11.मनुस्मृतिः 2.10
12.मनु 2.103
13.मनु 2.102
14.मनु 2.104
15.ऋग्वेदादिभाष्यभूमिका पृ-271
16..ऋग्वेदादिभाष्यभूमिका पृ-271
17.यजु. 3.1
18.मनु. 3.60
19.मनु 3.84
20.अथर्व.19.7.55.1.6.1
21.मनु. 3.60
22..ऋग्वेदादिभाष्यभूमिका पृ-298
23..ऋग्वेदादिभाष्यभूमिका पृ-298
24..ऋग्वेदादिभाष्यभूमिका पृ-277
25.यजु.19.39
26.यजु. 2.34
27.यजु. 31.9

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 19-24
Manuscript Number : GISRRJ20357
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

रामकुमारी, "वैदिकपरम्परायां पंचमहायज्ञविमर्शः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 5, pp.19-24, September-October.2020
URL : https://gisrrj.com/GISRRJ20357

Article Preview