कौटिल्यस्य अर्थशास्त्रे गुप्तचरविचार: वर्तमानसामयिकप्रासङ्गिकताश्च

Authors(1) :-अजय जायसवाल

अस्मिन् शोधपत्रे गुप्तचरस्य स्वरूपवर्णनम्, राज्यस्य कृते गुप्तचाराणां उपयोगिता, गुप्तचराणां नामोल्लेखपूर्वकं कस्य गुप्तचरस्य किं कार्यं अथ च गुप्तचरमाध्यमेन कथं शत्रुरूपरि विजयप्राप्ति: भवति। इत्यादिकं सर्वमपि प्रतिपाद्य वर्तमानसमयेऽपि तेषां राष्ट्रनिर्माणे कथं सहाय्यं एतत्सर्वमपि वर्णितं वर्तते।

Authors and Affiliations

अजय जायसवाल
वरिष्ठशोधछात्रः, दर्शनशास्त्र केन्द्रम्, सामाजिक शिक्षण संस्थानम्, जवाहरलाल नेहरू विश्वविद्यालयः, नई दिल्ली, भारत।

कौटिल्य, अर्थशास्त्र, गुप्तचर, तकनीकी, रक्षातन्त्र, राष्ट्रसुरक्षा

१- कौटिल्य अर्थशास्त्र, १, ११, ७, २.

२- वही, १, ११, ७, ३.

३- वही, १, ११, ७, ६.

वही, १, ११, ७, ७.

४-वही, १, ११, ७, १२.

वही, १, ११, ७, १३.

५-वही, १, ११, ७, १४.

वही, १, ११, ७, १५.

६-वही, १, ११, ७, १६.

वही, १, ११, ७, १७.

वही, १, ११, ७, १८.

७- वही, १, १२, ८, १.

वही, १, १२, ८, २.

८- वही, १, १२, ८, ३.

९- वही, १, १२, ८, ४.

१०- वही, १, १२, ८, ५.

वही, १, १२, ८, ६.

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 36-39
Manuscript Number : GISRRJ20359
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

अजय जायसवाल, "कौटिल्यस्य अर्थशास्त्रे गुप्तचरविचार: वर्तमानसामयिकप्रासङ्गिकताश्च", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 5, pp.36-39, September-October.2020
URL : https://gisrrj.com/GISRRJ20359

Article Preview