Manuscript Number : GISRRJ20359
कौटिल्यस्य अर्थशास्त्रे गुप्तचरविचार: वर्तमानसामयिकप्रासङ्गिकताश्च
Authors(1) :-अजय जायसवाल अस्मिन् शोधपत्रे गुप्तचरस्य स्वरूपवर्णनम्, राज्यस्य कृते गुप्तचाराणां उपयोगिता, गुप्तचराणां नामोल्लेखपूर्वकं कस्य गुप्तचरस्य किं कार्यं अथ च गुप्तचरमाध्यमेन कथं शत्रुरूपरि विजयप्राप्ति: भवति। इत्यादिकं सर्वमपि प्रतिपाद्य वर्तमानसमयेऽपि तेषां राष्ट्रनिर्माणे कथं सहाय्यं एतत्सर्वमपि वर्णितं वर्तते।
अजय जायसवाल कौटिल्य, अर्थशास्त्र, गुप्तचर, तकनीकी, रक्षातन्त्र, राष्ट्रसुरक्षा १- कौटिल्य अर्थशास्त्र, १, ११, ७, २. २- वही, १, ११, ७, ३. ३- वही, १, ११, ७, ६. वही, १, ११, ७, ७. ४-वही, १, ११, ७, १२. वही, १, ११, ७, १३. ५-वही, १, ११, ७, १४. वही, १, ११, ७, १५. ६-वही, १, ११, ७, १६. वही, १, ११, ७, १७. वही, १, ११, ७, १८. ७- वही, १, १२, ८, १. वही, १, १२, ८, २. ८- वही, १, १२, ८, ३. ९- वही, १, १२, ८, ४. १०- वही, १, १२, ८, ५. वही, १, १२, ८, ६. Publication Details Published in : Volume 3 | Issue 5 | September-October 2020 Article Preview
वरिष्ठशोधछात्रः, दर्शनशास्त्र केन्द्रम्, सामाजिक शिक्षण संस्थानम्, जवाहरलाल नेहरू विश्वविद्यालयः, नई दिल्ली, भारत।
Date of Publication : 2020-09-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 36-39
Manuscript Number : GISRRJ20359
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ20359