रघुवंशरहस्यरामायणयोः निरूपित-शिक्षाव्यवस्थायाः प्रासङ्गिकता

Authors(1) :-श्रीमती प्रतीक्षा

शोधपत्रेऽस्मिन् अद्यतनशिक्षाव्यवस्थायाः पद्धतेः परिष्कारार्थं विचाराः प्रस्तुताः सन्ति। संस्कृतवाङ्मये उपलब्धसन्दर्भाधारेण अत्र विद्यालयप्रबन्धनम्, शिक्षकप्रशिक्षणकौशलम्, अभिभावकसौहार्द्रं चेत्येतादृशेषु महŸवपूर्णविषयेषु रघुवंश-मालविकाग्निमित्र-रहस्यरामायण-रहस्यदीपिकास्थान् च प्रेरकसन्दर्भान् आधारीकृत्य वैचारिकी प्रस्तुतिः कृता अस्ति। एवं च संस्कृतवाङ्मयग्रन्थेष्वन्यत्रापि उपलब्धसन्दर्भाधारेण शिक्षणव्यवस्थाप्रबन्धने संवर्धनं कर्तुं शक्यते।

Authors and Affiliations

श्रीमती प्रतीक्षा
शोधाध्येत्री, अध्यापनविभागः, महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः, उज्जयिनी म.प्र. भारत।

रघुवंशम्, मालविकाग्निमित्रम्, रहस्यरामायणम् रहस्यदीपिका, शिक्षाव्यवस्था, विद्यालयप्रबन्धनम्, संस्कृतवाङ्मयम्।

  1. रघुवंशम् 1/8
  2. रघुवंशम् 15/33
  3. कुमारसम्भवम् 1/30
  4. मालविकाग्निमित्रम् 1/16
  5. मालविकाग्निमित्रम् 1/18 पद्यानन्तरम्
  6. मालविकाग्निमित्रम् 1/6
  7. रहस्यरामायणम् 1/7/2
  8. रहस्यरामायणम् 1/7/7
  9. रहस्यरामायणम् 1/7/42
  10. रहस्यरामायणम् 1/7/43
  11. रहस्यरामायणम् 1/7/44
  12. रहस्यरामायणम् 1/7/45

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 16-19
Manuscript Number : GISRRJ20364
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

श्रीमती प्रतीक्षा, "रघुवंशरहस्यरामायणयोः निरूपित-शिक्षाव्यवस्थायाः प्रासङ्गिकता", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 6, pp.16-19, November-December.2020
URL : https://gisrrj.com/GISRRJ20364

Article Preview