भाव ध्वनिः

Authors(1) :-नर्मदा बेहेरा

देव–मुनि-गुरु-नृप-पुत्रादिविषया रतिः, विभावादिभिः प्राधान्येन व्यञ्जितः व्यभिचारी च भावपदाभिधेयः । “विभावादिव्यज्यमान हर्षाद्यन्यतमत्वं तत्वम्” भावत्वमिति ।

Authors and Affiliations

नर्मदा बेहेरा
शोधच्छात्रा‚ राष्ट्रियसंस्कृतविश्वविद्यालयः‚ तिरुपतिः‚ आन्ध्रप्रदेशः, भारत।

भावः‚ ध्वनिः‚ रसः‚ लक्षणा‚ साहित्य ।

  1. ध्वन्यालोकः । आनन्दवर्धनकृतः , चौखम्बा प्रकाशनम् , व्याख्याकारः – रामसागर त्रिपाठी
  2. रसगङ्गाधरः । पण्डितराजजगन्नाथकृतः , चौखम्बा प्रकाशनम् , व्याख्याकारः - पण्डित मदनमोहन ज्ञा
  3. काव्यप्रकाशः । मम्मटाचार्यकृतः , चौखम्बा प्रकाशनम् , व्याख्याकारः – श्री हरिशङ्करशर्मा
  4. सहित्यर्पणम् । विश्वनाथ कविराजकृतः , चौखम्बा प्रकाशनम् व्याख्याकारः – शेषराज शर्मा रेग्मी

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 60-63
Manuscript Number : GISRRJ203671
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

नर्मदा बेहेरा, "भाव ध्वनिः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 6, pp.60-63, November-December.2020
URL : https://gisrrj.com/GISRRJ203671

Article Preview