'मयमतम्' दृष्ट्या भूपरीक्षाविचारः

Authors(1) :-अव्यक्त रैणा

मयस्य वास्तुशास्त्रे प्रमुखा रचना मयमतम् इति नामकः ग्रन्थः अस्ति। अस्मिन् ग्रन्थे प्रायः वास्तुशास्त्रस्य प्रमुखानां सिद्धान्तानां संग्रहो वर्तते। मयमतग्रन्थेभूमिप्रकारनिर्धारणे किञ्चिद्वैशिष्टयं भिन्नत्वञ्च संल्क्षयते। तत्र निगदितमस्ति यत् श्वेत-रक्त- पीत- कृष्णवर्णा गजाश्वादिध्वनिनादयुता पूर्व दिशि उत्तरदिशि च प्लवयुता , षड्रसयुता-गो-धान्य-कमलगन्धयुता, लघुपाषाणावियुक्ता, तुषरहिता, दक्षिणदिशि पिश्चमदिशि च समुन्नता शल्यरहिता च भूमिः सर्वेषां श्रेष्ठा भवति। वस्तुतः कर्मगुणाद्यनुरूपं उचितभूमेश्चयनमावश्यकमस्ति आवासनिर्माणाय।

Authors and Affiliations

अव्यक्त रैणा
शोधच्छात्रः‚ वास्तुशास्त्रविभागः‚ श्री ला. ब. शा. रा. सं. विश्वविद्यालयः‚ नई दिल्ली, भारत।

भूमि‚ मयमतम्‚ ग्रन्थः‚ वास्तुशास्त्रः‚ तुषरहिता‚ दक्षिणदिशि‚ लघुपाषाणावियुक्ता ।

  1. वामनशिवराम आप्टे, संस्कृत-हिन्दीशब्दकोशः, पृ. 812
  2. मयमतम्, 2.3
  3. मयमतम्, 2.9
  4. वर्णगन्धरसाकारदिक्शब्दस्पर्शनैरपि । परीक्ष्यैवं यथायोग्यं गृहीता वधिनिश्चिता ॥ मयमतम्, 2.4
  5. या सा भूमिरिति ख्याता वर्णानां च विशेषतः । द्विविधं तत् समुद्दिष्टं गौणमङ्गीत्यनुक्रमात् ॥ मयमतम्, 2.5
  6. ग्रामादीन्येव गौणानि भवन्त्यङ्गी मही मता । बृ. वा. मा. मिश्रप्रमाण -77
  7. बृ. सं. वा. वि - 86
  8. मानसारः, 4.1-21 देवानां तु द्विजातीनां चतुरश्रायताः श्रुताः । वस्त्वाकृतिनिन्द्या सावाक्प्रत्यग्दिक्समुन्नता ॥ मयमतम्, 3.1
  9. हयेभवेणुवीणाब्धिदुन्दुभिध्वनिसंयुता । पुन्नागजातिपुष्पाब्जधान्यपाटलगन्धकैः ॥ मयमतम्, 3.2
  10. पशुगन्धसमा श्रेष्ठा सर्वबीजप्ररोहिणी । एकवर्णा घना स्रिग्धा सुखसंस्पर्शनान्विता ॥ मयमतम्, 3.3
  11. बिल्वो निम्बश्च निर्गुण्डी पिण्डितः सप्तपर्णकः । सहकारश्च षड्वृक्षैरारूढा या समस्थला ॥ मयमतम्, 3.4
  12. श्वेता रक्ता च पीता च कृष्णा कापोतसन्निभा । तिक्ता च कटुका चैव कषायलवणाम्लका ॥ मयमतम्, 3.5 मधुरा षड्रसोपेता सर्वसम्पत्करी धरा ।
  13. प्रदक्षिणोदकवती वर्णगन्धरसैः शुभा ॥ मयमतम्, 3.6
  14. पुरुषाञ्जलिमात्रे तु दृष्टतोया मनोरमा ।
  15. निष्कपाला निरुपला कृमिवल्मीकवर्जिता ॥ मयमतम्, 3.7
  16. अस्थिवर्ज्या नसुषिरा तनुवालुकसंयुता । अङ्गारैर्वृक्षमूलैश्च शूलैश्चापि पृथग्विधैः ॥ मयमतम्, 3.8
  17. पङ्कसङ्ककूपैश्च दारुभिर्लोष्टकैरपि । शर्कराभिरयिक्ता या भस्माद्यैस्तु तुषैरपि ॥ मयमतम्, 3.9 स शुभा सर्ववर्णानां सर्वसम्पत्करी धरा ।
  18. दध्याज्यमधुगन्धा च तैलासृग्गन्धिका च या ॥ मयमतम्, 3.10
  19. शवमीनपक्षिगन्धा (या?) सा धरा निन्दिता वरैः ।
  20. सभाचैत्यसमीपस्था नृपमन्दिरसंश्रिता ॥ मयमतम्, 3.11
  21. देवालयसमीपस्था कण्टकिद्रुमसंयुता । त्तत्रिकोणविषमा वज्राभा कच्छपोत्रता ॥ मयमतम्, 3.12
  22. निम्रं यत् पणवाकारं पक्षीव मुरवोपमम् । मत्स्याभं तु चतुष्कोणे महावृक्षसमायुतम् ॥ मयमतम्, 3.14
  23. चैत्यवृक्षयुतं सालचतुष्कोणसमाश्रितम् । भुजङ्गनिलयं चैव सङ्कराराममेव च ॥ मयमतम्, 3.15
  24. श्मशानं चाश्रमस्थानं कपिलसूकरसन्निभम् । वनोरगनिभं टङ्कं शुर्पोलूखलसन्निभम् ॥ मयमतम्, 3.16
  25. शङ्खाभं शङ्कुनाभं च बिडालकृकलासवत् । ऊषरं कृमिभिर्जुष्टं गृहगोलिसमाकृति ॥ मयमतम्, 3.17
  26. अन्यदेवं विधं वस्तु निन्दितं वस्तुपाठकैः । बहुप्रवेशमार्गं च मार्गविद्धं च गर्हितम् ॥ मयमतम्, 3.18
  27. तस्माद्दोषितभूमेः सर्वथा त्यागं कर्त्तव्यम् । यत् कर्म विहितं मोहादेवं भूते तु वस्तुनि । तन्महादोषहेतुः स्यात् सर्वथा तद् विवर्जयेत् ॥ मयमतम्, 3.19

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-72
Manuscript Number : GISRRJ203672
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

अव्यक्त रैणा, "'मयमतम्' दृष्ट्या भूपरीक्षाविचारः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 6, pp.69-72, November-December.2020
URL : https://gisrrj.com/GISRRJ203672

Article Preview