मृजेवृद्धिः असिद्धपरिभाषा विषये पूर्वत्रासिद्धम् इत्यस्य वृद्धि ग्रहणप्रयोजन विवेचनम्

Authors(1) :-डॉ. जगदीश प्रसाद जाटः

षष्ठ्यन्तेनान्वयस्यादित्यसम्भवदुक्तिकम् । यदा तु तृतीयान्तम् अच् इत्यनेन पदेन गुणादिविधयः संकार्या इति तदा गुणादिपदैः प्रथमान्तैः प्रथमान्तमेव वाच्यदं समानाधिकरण्यबलादन्वेष्यति विशेष्यत्वेन न च विपर्ययेण । अर्थाधिकारे गुणवृद्धिपदयोः स्वरूपपरत्वेनाचं प्रति विशेष्यता सम्भवात् ।

Authors and Affiliations

डॉ. जगदीश प्रसाद जाटः
(वैयाकरणशास्त्र विशारदः) प्राचार्य‚ गुरुकुल शिक्षा समिति, मौजमाबाद‚ जयपुर, राजस्थान‚ भारत।

मृजेवृद्धिः‚ असिद्धपरिभाषा‚ विषये‚ पूर्वत्रासिद्धम्‚ वृद्धि‚ ग्रहणप्रयोजन‚ लैगवायनः‚ विवेचनम्

  1. 'घेर्डिति' (अष्टा - 3.111)
  2. 'मृजेर्वृद्धिः (अष्टा - 2.114)
  3. 'अतोल्रान्तस्य' (अष्टा - 2.2)
  4. मूलपाठे तिव्यंतरंगत्वाद् असाधुः, सिच्यन्तरंगत्वाद् साधुः ।
  5. मूलपाठे यंत्क्षणेत्यत्र असाधुः, यन्तक्षणेत्यत्र साधुः ।
  6. मूलपाठे भवेतव्य इति असाधुः भवत्येक साधुः ।
  7. मूलपाठे प्रसंभात् इति असाधुः प्रसड़ात इति साधुः ।
  8. 'अतोल्रान्तस्य' (अष्टा - 2.2)
  9. मूलपाठे निमेधः इति असाधुः, निषेधः इति साधुः ।
  10. मलपाठे विर्वित्य इति असाधुः, निर्वित्य इति साधुः ।
  11. मूलपाठे अविर इति असाधुः, अचिर इति साधुः ।
  12. मूलपाठे प्रियतिस इति असाधुः, प्रियतिम्र इति साधुः ।
  13. "ऋत उत्' (अष्टा - 1.111)
  14. 'ऋतो कि सर्वनामस्थानयोः (अष्टा - 4.110)
  15. कृशो हेतुताक्ष्छील्यानुलोम्येषु' (अष्टा - 2.20)
  16. मूलपाठे आद्वकातीति असाधुः, आवकारीति साधुः ।
  17. मूलपाठे अवि न ऋत असाधुः, अचि र ऋत साधुः ।
  18. अचि र ऋतः (अष्टा - 7,2.100)
  19. मूलपाठे वयनं इति असाधुः, चयनं इति साधुः ।
  20. मूलपाठे अनागकानां इति असाधुः, अनागमकानां साधुः ।
  21. मूलपाठे न्यायक्षुलक इति असाधुः, न्यायमूलक इति साधुः ।
  22. युक्तियुक्तं वचो ग्राह्यं न ग्राह्यं गुरूगौरवात्।
  23. मूलपाठे णिश्विग्रहस्य इति असाधुः, णिश्विग्रहणस्य इति साधुः ।
  24. मूलपाठे प्ररिभावाया इति असाधुः, परिभाषाया इति साधुः ।
  25. 'सन्यडोः (अष्टा - 1.9)
  26. मूलपाठे सित्वाददोषात् असाधुः, सिच्त्वाददोषात् इति साधुः ।
  27. 'न मुने' (अष्टा - 2.3)
  28. मूलपाठे सर्वत्र इति असाधुः, सर्वत्र इति साधुः ।
  29. मूलपाठे तिसर्जनीय इति असाधुः, विसर्जनीय इति साधुः ।
  30. 'पूर्वत्रासिद्धम्' (अष्टा – 8.2.1)
  31. मूलपाठे जास्त इति असाधुः, जातिपक्षो इति साधुः ।
  32. मूलपाठे शास्त इति असाधुः, शास्त्र इति साधुः ।
  33. 'वाह ऊ' (अष्टा – 6.4.132)
  34. मूलपाठे थोथिर्या इति असाधुः, पौर्वापर्या इति साधुः ।
  35. मूलपाठे तवाद्यवान् असाधुः, लाद्यवान् इति साधुः ।
  36. मूलपाठे इत्येप इति असाधुः, इत्येष इति साधुः ।
  37. ‘एरूः' (अष्टा – 3.4.86)
  38. 'षष्ठी स्थानेयोगा' (अष्टा – 1.1.49)
  39. मूलपाठे स्थापिनः इति असाधुः, स्थापितः इति साधुः ।
  40. मूलपाठे स्थापित्वेनोपछिति असाधुः, स्थानित्वेनोपस्थितिः इति साधुः ।
  41. मूलपाठे स्थावित्वं इति असाधुः, स्थानित्वं इति साधुः ।
  42. मूलपाठे आघतौ इति असाधुः, आद्यन्तौ इति साधुः ।
  43. आद्यन्तौ टकितौ (अष्टा – 1.1.46)
  44. 'क्डिति च' (अष्टा – 1.1.5)
  45. 'अदेङ् गुण’ (अष्टा – 1.1.2)
  46. ‘कमेर्णिङ (अष्टा – 3.1.30)
  47. ‘वाऽवसाने' (अष्टा - 4.56)
  48. किति च' (अष्टा - 2.118)
  49. मूलपाठे त्वायवायेति असाधुः, लाघवायेति साधुः ।
  50. मूलपाठे किनि इति असाधुः, किति इति साधुः ।
  51. मूलपाठे निषध इति असाधुः, निषेध इति साधुः ।
  52. मूलपाठे यो राजीतिवत् असाधुः मोरीजीतिवत् साधुः ।
  53. मूलपाठे उष्पितौ इति असाधुः, पुष्पितौ इति साधुः ।
  54. ‘ओर्गुणः (अष्टा - 4.146)
  55. 'कमेर्णिङ् (अष्टा - 1.30)
  56. मूलपाठे हलोपमामिति इति असाधुः, हलो यमामिति साधुः ।
  57. 'हलो यमा यमि लोपः (अष्टा - 4.64)
  58. 'हलन्ताच्च' (अष्टा – 1.2.10)
  59. मूलपाठे प्रत्येकं इति असाधुः, प्रत्येकं इति साधुः ।
  60. मूलपाठे हुराग्रहः इति असाधुः, दुराग्रहः इति साधुः ।
  61. 'ईदूदेद्विवचन प्रगृह्यम्' (अष्टा – 1.1.11)
  62. मूलपाठे इक्समीया इति असाधुः, इक्समीपा इति साधुः ।
  63. मूलपाठे युषधा इति असाधुः, मुपधा इति साधुः ।
  64. मूलपाठे परिभावा इति असाधुः, परिभाषा इति साधुः ।
  65. 'ओर्गुणः' (अष्टा - 4.146)
  66. 'वृद्धत्कोसलाजादा. (अष्टा - 1.171)
  67. मूलपाठे वार्थधातुक इति असाधुः, वार्धधातुक इति साधुः ।
  68. मूलपाठे वस्ततस्त इति असाधुः, वस्तुतस्तु इति साधुः ।
  69. ‘अचो णिति' (अष्टा – 7.2.115)
  70. मूलपाठे पन्नादित्युक्तेः असाधुः, यत्नादित्युक्ते साधुः ।
  71. मूलपाठे किष्टकल्पना असाधुः, क्लिष्टकल्पना साधुः ।
  72. 'अचो णिति' (अष्टा – 7.2.115)
  73. 'क्डिति च' (अष्टा - 1.5)
  74. तेन रक्तं रागात्' (अष्टा - 2.1)
  75. मूलपाठे अनारच्चेपीक इति असाधुः, अनारम्भेपीक इति साधुः ।
  76. ‘वृद्धिरादैच' (अष्टा – 1.1.1)
  77. 'अदेङ गुण' (अष्टा – 1.1.2)
  78. 'ऊकालोऽज्झस्वदीर्घप्लुतः (अष्टा – 1.2.27)
  79. 'अचश्च' (अष्टा – 1.2.28)
  80. 'हलोऽनन्तराः संयोगः (अष्टा – 1.1.7)
  81. 'अचश्च' (अष्टा - 2.28)

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 77-97
Manuscript Number : GISRRJ203674
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. जगदीश प्रसाद जाटः, "मृजेवृद्धिः असिद्धपरिभाषा विषये पूर्वत्रासिद्धम् इत्यस्य वृद्धि ग्रहणप्रयोजन विवेचनम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 6, pp.77-97, November-December.2020
URL : https://gisrrj.com/GISRRJ203674

Article Preview