स्मृतिग्रन्थेषु गोतत्त्व विमर्श:

Authors(1) :-डॉ. नानूराम जाटः

प्रमाणस्य विषये पौराणिक साहित्यस्य एतस्मिन् विषये अध्ययनं आवश्यकं वर्तते। गोतत्त्वस्य विमर्शस्य विषये पुराणेषु अनेकानेकत्वेन विमर्श: प्रस्तूयन्ते। तेषां वर्णनम् तृतीयाध्याये वायुपुराणेव, पद्मपुराणे, अग्निपुराणे, ब्रह्मपुराणस्य विषयवस्तु ग्रहणम् कृतम्।

Authors and Affiliations

डॉ. नानूराम जाटः
रा. उ. प्रा. सं. विद्यालय माताजी भोपावास चौमूँ ‚ भारत।

गोतत्त्व‚ विमर्श:‚ पौराणिक‚ साहित्यस्य‚ स्मृतिग्रन्थ:‚ धर्मशास्त्रं।

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 110-135
Manuscript Number : GISRRJ203676
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. नानूराम जाटः, "स्मृतिग्रन्थेषु गोतत्त्व विमर्श:", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 6, pp.110-135, November-December.2020
URL : https://gisrrj.com/GISRRJ203676

Article Preview