नामार्थविचारप्रसग्ङे विभिन्न-न्याय-मीमांसक वैयाकरणानाम् विचारः

Authors(1) :-डॉ. सांवरिया लाल शर्मा

शब्दशक्तिप्रकाशिकाकार: वाचकं, लक्षक, व्यञ्जकमिति त्रिविधं प्रातिपदिकं प्रोक्तवान्। चतुष्टयी शब्दानां प्रवृत्तिर्भवति इति जातिशब्दः, गुणशब्द:, क्रियाशब्दः यदृच्छाशब्दश्चेति भाष्यवचनात्। 'गौः' इत्यत्र गोजातेर्बोध:, शुक्लः इत्यनेन गुणस्य बोधः, चलः' इत्यनेन क्रियायाः बोधः “डित्थ" इत्यादौ यदृच्छारूपबोधः । इत्यादिका विषयाः विस्तरेण मया अस्मिन् प्रकरणे विवेचिताः सन्ति।

Authors and Affiliations

डॉ. सांवरिया लाल शर्मा
व्याकरणाचार्यः, अध्यापक, राजकीय बालिका उच्च प्राथमिक विद्यालय, सदारा केकड़ी , अजमेर, राजस्थान,भारत।

वाचकं, लक्षक, व्यञ्जकः, जातिशब्दः, गुणशब्द:, क्रियाशब्दः न्याय,मीमांसक, वैयाकरणानाम्।

  1. शब्दशक्तिप्रकाशिका - १५
  2. शब्दशक्तिप्रकाशिका कारिका - १६
  3. शब्दशक्तिप्रकाशिका कारिका - १७
  4. महाभाष्ये पस्पशाहिके
  5. शब्दशक्तिप्रकाशिका, कारिका - १६
  6. वाक्यपदीयम्
  7. शब्दशक्तिप्रकाशिका, कारिका - २४
  8. शब्दशक्तिप्रकाशिका कारिका - २५
  9. शब्दशक्तिप्रकाशिका, कारिका - २६
  10. शब्दशक्तिप्रकाशिकायाम् उल्लिखितम्
  11. शब्दशक्तिप्रकाशिका कारिका - २६
  12. वै. भू, सार: नामार्थनिर्णये कारिका – २५
  13. तन्त्र वा० १ पा० ३ अधि०
  14. महाभाष्यम् परपशाद्विकम
  15. पाणिनीयसूत्रम् १-२-४५
  16. स्त्रियाम् (४-१-३) इति सूत्रे महाभाष्ये
  17. महाभाष्ये स्त्रियाम् (४-१-३) सूत्रे
  18. वाक्यपदीयकारिका - द्वितीयकाण्डम् - १६४
  19. पाणिनीयसूत्रम २/३/२
  20. पाणिनीयसूत्रम् १/४/२२
  21. वाक्यपदीयम् ब्रह्मकाण्डम कारिका - १२३
  22. वैयाकरणभूषणसार कारिका – २६
  23. वैयाकरणभूषणसारः कारिका – २७
  24. लघुशब्देन्दुशेखरे, शब्दरत्ने च
  25. वाक्यपदीयम ब्रह्मकाण्डम् कारिका - ५५
  26. वैयाकरणभूषणसारनिपातार्थनिर्णयकारिका-२५
  27. वाक्यपदीयम् ब्रह्मकाण्डम् कारिका-123
  28. तन्त्रा वा, 1 पा. 3 अधि

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 136-157
Manuscript Number : GISRRJ203677
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सांवरिया लाल शर्मा, "नामार्थविचारप्रसग्ङे विभिन्न-न्याय-मीमांसक वैयाकरणानाम् विचारः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 6, pp.136-157, November-December.2020
URL : https://gisrrj.com/GISRRJ203677

Article Preview