काव्यस्याऽऽत्माविमर्शः

Authors(1) :-इन्दलः

निष्पक्षतया कथ्यते,तदा ध्वनिरेव काव्यस्यात्मा भवितुमर्हतीति निर्गलः पन्थाः। न केवलं कतिपयेषु काव्येष्वेव तस्य दर्शनमपितु सर्वेश्वपि तेषु तेषु लक्षणग्रन्थेष्ष्वन्वेषणानन्तरं ध्वनिरेव दृष्टिपथमवतरिष्यतीति अत्र न कापि विप्रतिपŸिा। अतः काव्यस्यात्मनि प्रश्ने समुत्थिते, डिण्डिमघोषेण एतदेव कथयितुं शक्यते यद् ध्वनिरेव काव्यस्यात्मा नान्यत्किञ्चिदिति।

Authors and Affiliations

इन्दलः
पूर्वशोधच्छात्रः संस्कृतविभागः, बी0आर0डी0बी0डी0पी0जी0काॅलेज, आश्रमबरहजदेवरिया, उत्तरप्रदेशः,भारतः।

काव्यम्, आत्मा, ध्वनिः, शास्त्रम्, लक्षणः।

1.काव्यशास्त्र पृ0 210
2. गीतायाम्-2/23-24
3. काव्यशास्त्र पृ0 221
4. काव्यशास्त्र पृ0 240
5. ध्वन्यालोक 1/1
6. वक्रोक्तिजीवितम् 1/4
7. चन्द्रालोक 1/8
8. काव्यादर्श-1/41-42
9. काव्यालंकारसूत्र-1.2.6-8
10. काव्यशास्त्र पृ0 100
11. ध्वन्यालोक 1/13
12. ध्वन्यालोक 1/4
13. साहित्यदर्पण 1/3
14. ध्वन्यालोक,1/4उदाहरण
15. काव्यालंकार, 2/85

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2021-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 86-90
Manuscript Number : GISRRJ213211
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

इन्दलः, "काव्यस्याऽऽत्माविमर्शः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 2, pp.86-90, March-April.2021
URL : https://gisrrj.com/GISRRJ213211

Article Preview