वैयाकरणभूषणसार धात्वर्थ व्याकरणस्यश्च विवेचनम्

Authors(1) :-डॉ. सांवरिया लाल शर्मा

वैयाकरणभूषणसारे विवेचिता एते एव विषया नागेशभट्टेन वैयाकरणसिद्धान्तमञ्जूषायां, लघुमञ्जूषायां, परमलघुमञ्जूषायाञ्च यथायथं व्याख्याताः। कौण्डभट्टकृतवैयाकरणभूषणसारस्य वैशिष्ट्यमद्यापि पूर्ववदवतिष्ठते। अत एवायं ग्रन्थो विभिन्नेषु विश्वविद्यालयेषु पाठ्यक्रमे निर्धारितो विद्यते। प्रायः सर्वत्र व्याकरणदर्शनग्रन्थाध्ययनाऽध्यापने वैयाकरणभूषणसारस्यैव प्राधान्यमवलोक्यते। व्याकरणशास्त्रे वैयाकरण भूषणसारग्रन्थस्यातीव महत्त्वमस्तीति नातिरोहितम्। ग्रन्थोऽयं धात्वर्थादि विचारपरकः। यद्यपि धात्वर्थादिविचारोऽन्यमतनिरसनपुरस्सरं सम्यक्तया विहितोऽन्याचार्यैरिति। परं कौण्डभट्टेन यादृग् विचारो भूषणसारे कृतः न ताट्ट ग्दृश्यते अन्यत्र महाभाष्यसागरोद्भट्टोजिदीक्षित - कृतशब्दकौस्तुभनिर्णीतार्थ प्रकाशकत्वात्।

Authors and Affiliations

डॉ. सांवरिया लाल शर्मा
व्याकरणाचार्यः, अध्यापक, राजकीय बालिका उच्च प्राथमिक विद्यालय, सदारा केकड़ी , अजमेर, राजस्थान,भारत।

वैयाकरणभूषणसारः नागेशभट्टः, धात्वर्थ, स्फोटरूपम्, शब्दः, अभिधेयाभिधानात्मक:।

  1. काव्यादर्श कारिका - १/३४
  2. वाक्यपदीयम् ब्रह्मकाण्डम्-कारिका - ०१
  3. वाक्यपदीयम् ब्रह्मकाण्डम्-कारिका - १३
  4. महाभाष्ये उद्योतटीकायाम् कारिका
  5. वाक्यपदीयम् ब्रह्मकाण्डम्-कारिका २३
  6. महाभारत शान्तिपर्व-कारिका
  7. मनुस्मृति १-२१
  8. पाणिनिशिक्षायाम् कारिका – ४१
  9. पाणिनिशिक्षायाम् कारिका – ४२
  10. पदमञ्जर्याम-कारिका
  11. वाक्यपदीयम् ब्रह्मकाण्डम्
  12. वाक्यपदीयम् ब्रह्मकाण्डम् - ४१
  13. महाभाष्यम् पस्पस्शाहिक
  14. वाक्यपदीयम् – कारिका –१२ (ब्रह्मकाण्डम)
  15. वाक्यपदीयम्-कारिका-१४ (ब्रह्मकाण्डम्)
  16. वाक्यपदीयम् – कारिका –१६ (ब्रह्मकाण्डम)
  17. वाक्यपदीयम् ब्रह्मकाण्डम् कारिका – १७
  18. रामायणे कारिका
  19. महाभाष्ये पस्पशाहिक
  20. महाभारते शान्तिपर्व
  21. वाक्यपदीयम् ब्रह्मकाण्डम् - ०१
  22. शब्दशक्तिप्रकाशिका भूमिका - ०१
  23. शब्दशक्तिप्रकाशिका भूमिका - ०२
  24. वैयाकरणभूषणसारे
  25. वैयाकरणभूषणसारः मङ्गलाचरण कारिका - 1

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2016-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 91-109
Manuscript Number : GISRRJ213212
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सांवरिया लाल शर्मा, "वैयाकरणभूषणसार धात्वर्थ व्याकरणस्यश्च विवेचनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 2, pp.91-109, March-April.2021
URL : https://gisrrj.com/GISRRJ213212

Article Preview