शैवागमेषु नित्यकर्मविधि स्वरूप संक्षेपः

Authors(1) :-डाॅ. पि. नीलकण्ठम्

प्राणिनाम् उद्धरणार्थं वेदेषु बहवः कर्ममार्गाः उपदिष्टाः प्रतिवेदं शिक्षा-व्याकरणं-छन्दः-निरुक्तं-ज्योतिषं-कल्पमिति षडङ्गानि भवन्ति । कल्परूपे अङ्गे श्रौत - शुल्ब - गृह्य - धर्मसूत्राणि इति चतुर्धा विभागो वर्तते । श्रौतसूत्रे यागविधयः शुल्बसूत्रे यागशाला निर्माणादिः, गृह्यसूत्रे शरीरसंस्काराः, धर्मसूत्रे वर्णाश्रमधर्माश्च निरूपिताः। ब्राह्मणानां वेदाध्ययनम् अपरिहार्यं तद्योग्यता सिद्धये उपनयन संस्कारः अपेक्षितो भवतीति धर्मसूत्रेषु स्पष्टम् । गृह्यसूत्रे तदाचरणप्रकारः वर्णितः, गृहस्थः स्नानादि नित्यकर्मभिः साकं पञ्चमहायज्ञान् कुर्यादिति सामान्य विधिः गृह्यसूत्रे निर्दिष्टः । एतेभ्यः अधिकतया शैवागमेषु आदिशैव ब्राह्मणानां कर्तव्यानि इति नित्याराधनादि विशेषकर्माणि निरूपितानि । तद्योग्यता सिद्धये दीक्षा संस्कारः अवश्यं प्राप्यः दीक्षापि समयविशेषनिर्वाणादि भेदेन नानारूपा शैवागमोक्तदिशा दीक्षितः नित्यं विशेषनित्यकर्माणि अनुतिष्ठेत् ।

Authors and Affiliations

डाॅ. पि. नीलकण्ठम्
सहायाचार्यः,शैवागम विभागः, श्रीवेङ्कटेश्वर वेद विश्वविद्यालयः, तिरुपति, आन्ध्रप्रदेशः

श्रोत-शुल्ब-गृहह्य-धदर्मसूत्रणि, अघोरशिवाचार्यपद्धतिः, कपिलास्नानम्, अनुकल्पम, सकलीकरणम्, पञ्चशुद्धयः, संहितामन्त्रं, षडङ्गमन्त्राणि, वज्रशिला, पिण्डिका, ब्रह्मशिला, कर्णिका, सन्निरोधन, अवकुण्ठन, शिवाग्निः, कणभिक्षा, वैष्णवी, शिवसूर्यः, समय-विशेष-निर्वाण दीक्षा, तेजश्चण्डः, नाभिदघ्नजलेस्थितः, द्वादशगण्डूषाणि, मानसस्नानम्, रेखात्रयाणांत्रिमूर्तयः ।

  1. कामिकागमः (पूर्वभागः) स्नानविधि पठलः (3)(दक्षणभारत अर्चकसंघ संचालकैः, श्री.चे. स्वामिनाथ शिवाचार्यैः प्रकाशितः । दक्षिणभारत अर्चकसंघः(रिजिष्टर्ड् 39-1950) 24 बद्रय्यन् वीथी, मद्रास्, 1975)
  2. कारणागमः (पूर्वभागः) आतामर्धपूजाविधि पठलः(54) (दक्षणभारत अर्चकसंघ संचालकैः, श्री.चे. स्वामिनाथ शिवाचार्यैः प्रकाशितः । दक्षिणभारत अर्चकसंघः(रिजिष्टर्ड् 39-1950) 24 बद्रय्यन् वीथी, मद्रास्, 1988)
  3. कारणागमः (पूर्वभागः) सौरार्चनविधि पठलः (55) (दक्षणभारत अर्चकसंघ संचालकैः, श्री.चे. स्वामिनाथ शिवाचार्यैः प्रकाशितः । दक्षिणभारत अर्चकसंघः(रिजिष्टर्ड् 39-1950) 24 बद्रय्यन् वीथी, मद्रास्, 1988)
  4. अजितागमः (प्रथम संपुटं) स्नानविधि पठलः (19)(संपादकः एन् आर् भट्, Instutute Francais De Pandichery – 1961)
  5. दीप्तागमः (द्वितीय संपुटं) स्नानविधि पठलः (55) (Edit by – Marie-Luce, Barzer –Billoret, Bruno-Dagenset Vincent Lefevre, S. Sambandha Sivacharya Published by - by Instutute Francais De Pandichery - 2004)
  6. दीप्तागमः (द्वितीय संपुटं) भस्मस्नानविधि पठलः (56)(Edit by – Marie-Luce, Barzer –Billoret, Bruno-Dagenset Vincent Lefevre, S. Sambandha Sivacharya Published by - by Instutute Francais De Pandichery - 2004)
  7. दीप्तगमः (तृतीय संपुटं) आचमनविधि पठलः (110)(Edit by – Marie-Luce, Barzer –Billoret, Bruno-Dagenset Vincent Lefevre, S. Sambandha Sivacharya and Charistele Barais, Published by - by Instutute Francais De Pandichery - 2009)
  8. सूक्ष्मागमः (द्वितीय संपुटं) आत्मार्थपूजाविधि पठलः(40)(Edit by - S.Sambanda Sivacharya, B. Dagems, M.L, Barzer – Billoret and T. Ganesan, Published by Instutute Francais De Pandichery- 2012)
  9. रौरवागमः (प्रथम संपुटं) शौचविधि पठलः (5)(Edit by N.R. Bhatt, Published by Instutute Francais De Pandichery – 1961)
  10. 1रौरवागमः (प्रथम संपुटं) आचमनविधि पठलः (6)(Edit by N.R. Bhatt, Published by Instutute Francais De Pandichery – 1961)
  11. रौरवागमः (प्रथम संपुटं) स्नानविधि पठलः (7)(Edit by N.R. Bhatt, Published by Instutute Francais De Pandichery – 1961)
  12. रौरवागमः (प्रथम संपुटं) भस्मस्नानविधि पठलः (8)(Edit by N.R. Bhatt, Published by Instutute Francais De Pandichery – 1961)
  13. सुप्रभेदागमः शौचाचमनविधि पठलः (4)(Edit by –Sabhanatesa Sivacharyaha, Published by-Sanjamatesa Sivacharyaha -1979)
  14. सुप्रभेदागमः स्ननविधि पठलः (5)(Edit by –Sabhanatesa Sivacharyaha, Published by-Sanjamatesa Sivacharyaha -1979)
  15. सुप्रभेदागमः भस्मस्नानविधि पठलः (6)(Edit by –Sabhanatesa Sivacharyaha, Published by-Sanjamatesa Sivacharyaha -1979)

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2021-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 182-188
Manuscript Number : GISRRJ213225
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाॅ. पि. नीलकण्ठम्, "शैवागमेषु नित्यकर्मविधि स्वरूप संक्षेपः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 2, pp.182-188, March-April.2021
URL : https://gisrrj.com/GISRRJ213225

Article Preview