Manuscript Number : GISRRJ213225
शैवागमेषु नित्यकर्मविधि स्वरूप संक्षेपः
Authors(1) :-डाॅ. पि. नीलकण्ठम् प्राणिनाम् उद्धरणार्थं वेदेषु बहवः कर्ममार्गाः उपदिष्टाः प्रतिवेदं शिक्षा-व्याकरणं-छन्दः-निरुक्तं-ज्योतिषं-कल्पमिति षडङ्गानि भवन्ति । कल्परूपे अङ्गे श्रौत - शुल्ब - गृह्य - धर्मसूत्राणि इति चतुर्धा विभागो वर्तते । श्रौतसूत्रे यागविधयः शुल्बसूत्रे यागशाला निर्माणादिः, गृह्यसूत्रे शरीरसंस्काराः, धर्मसूत्रे वर्णाश्रमधर्माश्च निरूपिताः। ब्राह्मणानां वेदाध्ययनम् अपरिहार्यं तद्योग्यता सिद्धये उपनयन संस्कारः अपेक्षितो भवतीति धर्मसूत्रेषु स्पष्टम् । गृह्यसूत्रे तदाचरणप्रकारः वर्णितः, गृहस्थः स्नानादि नित्यकर्मभिः साकं पञ्चमहायज्ञान् कुर्यादिति सामान्य विधिः गृह्यसूत्रे निर्दिष्टः । एतेभ्यः अधिकतया शैवागमेषु आदिशैव ब्राह्मणानां कर्तव्यानि इति नित्याराधनादि विशेषकर्माणि निरूपितानि । तद्योग्यता सिद्धये दीक्षा संस्कारः अवश्यं प्राप्यः दीक्षापि समयविशेषनिर्वाणादि भेदेन नानारूपा शैवागमोक्तदिशा दीक्षितः नित्यं विशेषनित्यकर्माणि अनुतिष्ठेत् ।
डाॅ. पि. नीलकण्ठम् श्रोत-शुल्ब-गृहह्य-धदर्मसूत्रणि, अघोरशिवाचार्यपद्धतिः, कपिलास्नानम्, अनुकल्पम, सकलीकरणम्, पञ्चशुद्धयः, संहितामन्त्रं, षडङ्गमन्त्राणि, वज्रशिला, पिण्डिका, ब्रह्मशिला, कर्णिका, सन्निरोधन, अवकुण्ठन, शिवाग्निः, कणभिक्षा, वैष्णवी, शिवसूर्यः, समय-विशेष-निर्वाण दीक्षा, तेजश्चण्डः, नाभिदघ्नजलेस्थितः, द्वादशगण्डूषाणि, मानसस्नानम्, रेखात्रयाणांत्रिमूर्तयः । Publication Details Published in : Volume 4 | Issue 2 | March-April 2021 Article Preview
सहायाचार्यः,शैवागम विभागः, श्रीवेङ्कटेश्वर वेद विश्वविद्यालयः, तिरुपति, आन्ध्रप्रदेशः
Date of Publication : 2021-03-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 182-188
Manuscript Number : GISRRJ213225
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ213225