विवाहप्रश्नविचारः

Authors(1) :-प्रो.प्रभातकुमारमहापात्रः

लग्नेशसप्तमेशौ मित्रग्रहैः शुभग्रहैश्च दृष्टौ स्यातां तथा चन्द्रः कम्बूलयोगान्वितः स्यात्तदा स्त्रीपुंसयोः वैवाहिकजीवनं सुखमयं भवति। यदि सप्तमेशः लग्ने तिष्ठति चेत्तदा स्त्री सदैव पत्याज्ञा पालयति। यदि लग्नेशः सप्तमभावे तिष्ठति चेत्तदा पुरुषः पत्न्याज्ञा पालयति। यदि लग्नेशः लग्ने एवं सप्तमेशः सप्तमे स्थितः अथवा द्वौ लग्नेशसप्तमेशौ लग्ने स्थितौ अथवा द्वौ सप्तमभावे स्थितौ स्यातां तदा पतिपत्नीमध्ये परस्परं प्रेमातिरेकं भवति।

Authors and Affiliations

प्रो.प्रभातकुमारमहापात्रः
ज्योतिषविभागाध्यक्षः, श्रीरणवीरपरिसरः, जम्मूः

विवाहप्रश्नः, चन्द्रः, वैवाहिकजीवनम्, सुखमयम्, लग्नेशः, पुरुषः।

  1. [1].प्र.मा.अ20.2
  2. 2.मु.चि.वि.प्र 1
  3. 3.प्र.मा.अ17.6-7
  4. प्र.अ.अ7.1
  5. प्र.मा.17.8-9
  6. प्र.अ.7.7
  7. प्र.मा.17.2
  8. प्र.अ 7.2
  9. 9.प्र.मा17.10-11
  10. प्र.अ 7.4
  11. प्र.अ.7.5
  12. प्र.मा.17.16
  13. प्र.मा.द्वि.अ.,श्लो.28
  14. 14.प्र.मा.द्वि.अ.2, श्लो.29-30
  15. प्र.अ.अ.7.16
  16. प्र.अ.अ.7.6
  17. प्र.मा.अ.17.26
  18. प्र.भू.अ.7 श्लो.1-2
  19. प्र.भू.सप्त.अ.श्लो.3
  20. प्र.भू.सप्त.अ.श्लो.5-6
  21. प्र.अ.अ.7.19
  22. प्र.अ.अ.7.21
  23. जा.पा.अ.14.28
  24. प्र.अ.अ.9.36-41
  25. प्र.वै.अष्ट.अ.श्लो.6-7
  26. प्र.वै.अष्ट.अ.श्लो.8
  27. प्र.अ.अ.7,श्लो.7
  28. प्र.वै.अष्ट.अ.श्लो.4
  29. प्र.वै.अष्ट.अ.श्लो.9-10
  30. प्र.वै.अष्ट.अ.श्लो.14-18
  31. 31.प्र.वै.अष्ट.अ.श्लो.19-21

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2021-03-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 199-208
Manuscript Number : GISRRJ213227
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

प्रो.प्रभातकुमारमहापात्रः, "विवाहप्रश्नविचारः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 2, pp.199-208, March-April.2021
URL : https://gisrrj.com/GISRRJ213227

Article Preview