पण्डितताराचरणभट्टाचार्यविरचितस्य भारतवसुन्धरासान्त्वनगीतिकाव्यस्य सामाजिकं समीक्षणम्

Authors(1) :-राहुलमण्डलः

समधर्मणां मानावानां समूहः समाजो भवति। मनुष्यः सर्वथा सामाजिको भवति। समाजं विना मानवसभ्यतायाः विकासः नैव सम्भवति। यस्य राष्ट्रस्य सामाजिकं जीवनं यथा समुन्नतं भवति, तद्राष्ट्रं तदनुसारं प्रगतिपथमवतरति। अतः समाजशास्त्रिणः सर्वथा समाजस्य हिताय सन्मार्गदर्शनं कुर्वन्ति। कविपण्डिताश्च स्वीयरचनासु सामाजिकजीवनस्य समुन्नतये प्रवर्तयन्ति। तस्मात् साहित्यं सर्वथा अस्माकं समाजस्य दर्पणमिति कथ्यते। सहितानां शास्त्राणां समन्वयः साहित्ये दृश्यते। गीतिकाव्ये अपि सामाजिकार्थिकराजनीतिशास्त्राणामपि समन्वयोः भवतीति सारभूतं तत्त्वं भारतवसुन्धरासान्त्वनम् इति गीतिकाव्ये समग्रतया स्पष्टं भवति। अतः मया अत्र अस्मिन् गीतिकाव्ये विद्यमानं समाजतत्त्वं संक्षेपेण विलिख्यते।

Authors and Affiliations

राहुलमण्डलः
शोधच्छात्रः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः

राष्ट्रभक्तिः, समाजस्य ऐतिह्यम्, गुरोः उपदेशः, वसुधैव कुटुम्बकम्, अहिंसा परमो धर्मः, देवपूजासंस्कृतिः, निर्माणकला इत्यादयः।

  1. काव्यप्रकाशः - मम्मटाचार्यः, विमलाकान्तमुखोपाध्यायः (व्याख्याकारः., प्रथमप्रकाशः, कोलकाता, संस्कृतपुस्तकभाण्डारः, 1417।
  2. नाट्यशास्त्रम् - भरतमुनिः, डॉ. हरिश्चन्द्रमणित्रिपाठी, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः,वाराणसी, 1992।
  3. भारतवसुन्धरासान्त्वनम् - श्रीताराचरणभट्टाचार्यः, सं. प्रो. शिवरामशर्मा, शारदा संस्कृत संस्थान, वाराणसी, 2017।
  4. महाभारतम् - व्यासमहर्षि , निर्णयसागर प्रकाशक, मुम्बई, 1992।
  5. संस्कृतसाहित्येतिहास: - कृष्णदास अकादेमी वाराणसी, 1999।
  6. संस्कृतनिबन्धसंग्रह: - डॉ. पूर्णिमा आचार्या, चौखम्बा संस्कृत भवन, वाराणसी, 2017।
  7. संस्कत लोकोक्ति कोश - डॉ. प्रीतिप्रभा गोयेल, राजस्थानी ग्रन्थागार, जोधपुर, प्रथमसंस्करण – 2011।

Publication Details

Published in : Volume 4 | Issue 3 | May-June 2021
Date of Publication : 2021-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 77-80
Manuscript Number : GISRRJ213314
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

राहुलमण्डलः, "पण्डितताराचरणभट्टाचार्यविरचितस्य भारतवसुन्धरासान्त्वनगीतिकाव्यस्य सामाजिकं समीक्षणम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 3, pp.77-80, May-June.2021
URL : https://gisrrj.com/GISRRJ213314

Article Preview