दृग्गणितस्य आगम-प्रामाण्यविमर्शः

Authors(1) :-डॉ. रामदासशर्मा

'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः॥ तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान्॥ ज्यौतिषशास्त्रस्य सिद्धान्त,होरा,संहिता इति स्कन्धत्रयम् वर्तते, तदिदं शास्त्रं त्रिस्कन्धमुच्यते। तदुक्तम्—सिद्धान्तसंहिताहोरारूपं स्कन्धत्रयात्मकम्। वेदस्य निर्मलं चक्षुज्योतिश्शास्त्रमनुत्तमम्॥ अतः अस्मिन् शोधपत्रे विशिष्य दृग्गणितस्य आगम-प्रामाण्यमधिकृत्य विषयः प्रतिपादितः वर्तते। किञ्च अस्मिन् पत्रे दृग्गणितं, आगम, प्रामाण्यम् इति पदत्रयं परिभाषितम् अस्ति। ज्यौतिषशास्त्रदृशा प्रमाणपुरस्सरं पारिभाषिकपदानां विश्लेषणं तयोः अन्तःसम्बन्धः अपि समचर्चितः ।

Authors and Affiliations

डॉ. रामदासशर्मा
सहायकाचार्यः,ज्योतिषविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, श्रीरणवीरपरिसरः, जम्मूः

आगम‚ प्रामाण्यम्, विषयः, प्रतिपादितः, दृग्गणितः, यज्ञः, होरा, संहिता, सिद्धान्तः।

  1. लगधः - वेदाङ्गज्यौतिषम्, चौखम्बाप्रकाशनम्
  2. वराहमिहिरः - बृहत्संहिता , चौखम्बा सुरभारती प्रकाशन, नव देहल्ली
  3. मुहूर्तचिन्तामणिः – मणिप्रदीप हिन्दीटीकोपेतः, दैवज्ञरामविरचितः ,व्याख्याकारः,विन्ध्येश्वरीप्रसाद द्विवेदी,चौखम्बा सुरभारती प्रकाशन,वाराणसी
  4. भास्कराचार्यः - सिद्धान्तशिरोमणिः चौखम्बा सुरभारती प्रकाशन नव देहल्ली
  5. फलदीपिका- हिन्दीव्याख्यासहिता, मंत्रेश्वर विरचिता, व्याख्याकार, हरिशङ्कर पाठक ,चौखम्बा सुरभारती प्रकाशन वाराणसी 2007
  6. बृहज्जातकम् सान्वयः – भट्टोत्पल रुद्रविवरणी, संस्कृत- प्रज्ञावर्द्धिनी ,हिन्दी टीकासमुपेतम्,वराहमिहरेण विरचितम्, सम्पादकः व्याख्याकारश्च सत्येन्द्रमिश्रः, चौखम्बा सुरभारती प्रकाशन नव देहल्ली 2007
  7. सिद्धान्तशिरोमणिः,चौखम्बा प्रकाशनम्, वाराणसी

Publication Details

Published in : Volume 4 | Issue 3 | May-June 2021
Date of Publication : 2021-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 73-76
Manuscript Number : GISRRJ213315
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. रामदासशर्मा, "दृग्गणितस्य आगम-प्रामाण्यविमर्शः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 3, pp.73-76, May-June.2021
URL : https://gisrrj.com/GISRRJ213315

Article Preview