Manuscript Number : GISRRJ21341
संहितास्कन्धे सद्योवृष्टिविमर्शः
Authors(1) :-डॉ. रामदास शर्मा
महर्षिणा पराशरेण कृषिपाराशरग्र्नथे शनिभौमयोः राशिपरिवर्तनकाले भाविवृष्टेः सम्भावना कथिताः तथा बृहस्पतेरपि राशि परिवर्तनेन वृष्टिकारकः भवति। ग्रहाणामुदयास्तकालेऽपि वृष्टिर्जायते तथा च नक्षत्रेषु ग्रहाणां संक्रमणेन अपि वृष्टिः भवति परन्तु बृहत्संहिताकारेण अस्मिन् विषये सूक्ष्मातिसूक्ष्म चिन्तनं कृतम्। ग्रहनक्षत्रचारग्रहोदयास्तानां काले कृषित्मवृष्टिम् इत्यस्य विस्तृतवर्णनं कृतम्। विष्णुधर्मोत्तरेऽपि नक्षत्रपरिवर्तनेन वृष्टेः फलं कथितम्। अतः समीक्ष्या ज्ञायते यत् पराशरस्य मतस्य अनुसरणं वराहेण कृतं परन्तु अत्यन्तं प्रमाणिकं सूक्ष्मातिसूक्ष्मं विस्तृतवर्णनं च कृतम्।
डॉ. रामदास शर्मा
सहायकाचार्यः, ज्योतिषविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, श्रीरणवीरपरिसरः, जम्मू।, भारत।
संहितास्कन्धः वृष्टिः भेकः जनः नक्षत्रः पराशरः राशिः।
- काव्यालंकार-भामह।
- रवीन्द्रनाथ टैगोर की कहानियाँ।
- गीतांञलि-रवीन्द्रनाथ टैगोर
Publication Details
Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-05-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 187-191
Manuscript Number : GISRRJ21341
Publisher : Technoscience Academy
ISSN : 2582-0095
Cite This Article :
URL : https://gisrrj.com/GISRRJ21341



Article Preview