रसभावयोः सम्बन्धः

Authors(1) :-नर्मदा बेहेरा

रस आस्वाद एव न आस्वाद्यः तथापि व्यवहारतो रसो ह्यास्वाद्यत इति प्रयुज्यते । रसानुभूतो विभावानुभावव्यभिचारिभावनां न पृथक्तया प्रतीतिरपि तु समन्वितानुभूतिः। रसभावयोः अभिनिवृत्तये केषाञ्चिन्मतम् परस्परसम्बन्धात् अर्थात् रस- भावयोः सम्बन्दात् रसेभ्यो भावानां भावेभ्यों रसानां निवृत्तिः इति । परन्तु तथा न भवति । यतोहि दृश्यते हि भावेभ्यो भावानामभिनिवृत्तिरिति। रसः भावहीना न भवति, भावौऽपि न रसवर्जितः ।

Authors and Affiliations

नर्मदा बेहेरा
शोधच्छात्रा‚ राष्ट्रियसंस्कृतविश्वविद्यालयः‚ तिरुपतिः, आन्ध्रप्रदेशः, भारतम्।

रसः‚ आस्वादः‚ भावः‚ अनुभूतः‚ भरत।

  1. साहित्यदर्पणे-3/9
  2. सा.द.3/2.3
  3. का. प्र. 4/27
  4. ना. शा. 6/32
  5. ना. शा. 6/33
  6. ना.शा. 6/34
  7. ना.ना.6/35
  8. ना.शा.6/36
  9. ना.शा.6/38
  10. ना. शा. 6/38

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 61-64
Manuscript Number : GISRRJ21419
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

नर्मदा बेहेरा, "रसभावयोः सम्बन्धः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 1, pp.61-64, January-February.2021
URL : https://gisrrj.com/GISRRJ21419

Article Preview