वैयाकरणभूषणसारे समासशक्तिनिर्णयविमर्शः

Authors(1) :-डाॅ0 हरिशंकरमणिः त्रिपाठी

समासघटकपदयोः प्रत्येकं वृत्त्याऽर्थप्रतिपादकत्वेऽपि समुदाये शक्त्यनङ्गीकारेण राजपुरूषेत्यादिसमस्तस्य वृत्त्याऽर्थप्रतिपादकत्वाभावेन प्रातिपदिकसंज्ञा न स्यात्। वर्णितश्चैष विषयो महतोपष्टम्भेन वैयाकरणभूषणसारे। विशेषस्तु तत एवावगन्तव्यः, इह विस्तरभयाद् विरम्यते।

Authors and Affiliations

डाॅ0 हरिशंकरमणिः त्रिपाठी
सहायकप्राध्यापकः, व्याकरणविभागः, जे. एन. एम. संस्कृत महाविद्यालयः, चाईबासा, मण्डलम्-पश्चिमी सिंहभूम, झारखण्डराज्यम्,भारतम्।

समासः,शक्तिः, वैयाकरणभूषणसारः, पदम्, प्रत्ययः।

  1. महाभाष्यम् - (2.1.1)
  2. वैयाकरणसिद्धान्तकौमुदी- अव्ययीभावः (तत्वबोधिनी) पृ. 203
  3. महाभाष्यप्रदीपः - (2.1.1)
  4. महा0 - समर्थःपदविधिः - (2.1.1)
  5. वै0 भू0 सा0 - समासशक्तिनिर्णयः - 3
  6. वै0 भू0 सा0 - समासशक्तिनिर्णयः - (4.5)
  7. वा0 तृ0 का0 - वृत्तिसमुद्देशः।

Publication Details

Published in : Volume 4 | Issue 4 | July-August 2021
Date of Publication : 2021-08-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-04
Manuscript Number : GISRRJ21441
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाॅ0 हरिशंकरमणिः त्रिपाठी, "वैयाकरणभूषणसारे समासशक्तिनिर्णयविमर्शः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 4, pp.01-04, July-August.2021
URL : https://gisrrj.com/GISRRJ21441

Article Preview