काशिकायाः पञ्चमाध्यायस्थ-शेषाद्विभाषा इति सूत्रस्य विशिष्टमध्ययनम्

Authors(1) :-गोविन्द सोरेन

अष्टाध्यायाः वृत्तिग्रन्थेषु मूर्धन्यस्थानं भजते इय़ं काशिकावत्तिः। ‘काशिका’इति नामकरणस्य अन्वर्थसज्ञां प्रतिपादयति सृष्टिधरार्चायः । यथा ‘काशयति प्रकाशयति सूत्रार्थमिति काशिका ’इति। ग्रन्थकर्ता स्यवं ग्रन्थादौ प्रोयजनमित्थं प्रादशर्यत् -वृत्तौ भाष्ये तथा धातुनामपारायणादिषु। विप्रकीर्णस्य तन्त्रस्य क्रियते सारसंग्रहः।।1।। अष्टाध्यायाः सूत्राणां क्रमविना अर्थः स्पष्टता न जायते। काशिकावृत्तिः अष्टाध्यायाः प्रकरणानुसारी व्याख्यानग्रन्थः भवति। अतेव काशिकायाः ज्ञानं विना पाणिनिव्याकरणस्य मूलतत्व ज्ञानं सम्भवः न भवति। अष्टाध्यायीक्रमानुसारेणेव व्याकरणस्याध्ययनं अतिवसरल तथा अधिकः लाभदायक वुद्धिस्फुरणं च भवति। कौमुदीक्रिम अध्ययनं निमित्तं काशिकायाः आवश्यता भवति। अतः काशिकायाः पञ्चमाध्यायस्थ-शेषाद्विभाषा इति सूत्रस्य विशिष्टमध्ययनम् इति शीर्षकमाश्रित्य मया शोधलेखः विलिख्यते।

Authors and Affiliations

गोविन्द सोरेन
शोधच्छात्र, व्याकरणविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, भारत।

शेषाद्विभाषा, शेषपदार्थः कः ?शेषगहणप्रयोजनं किम् ? शेष: किमपेक्ष: ? इत्यादयः।

  1. संस्कृत व्याकरण शास्त्र का इतिबहास (श्री युधिष्ठरमिमांसकः) – चौखम्बा पब्लिशर्स, वाराणसी, उ.प्र. 2003
  2. वैयाकरणसिद्धान्तकौमुदी ( भट्टोजिदीक्षितः) – चौखम्बा विद्याभवन, वाराणसी, उ.प्र. 2008
  3. वैयाकरणभूषणसारः (कौण्डभट्टः) सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी, उ.प्र.1998
  4. परिभाषेन्दुशेखरः (नागेशभट्टः) चौखम्बा सुरभारती प्रकाशन, वाराणसी, उ.प्र. 1997
  5. काशिका ( वामनजयादित्यौ) – चौखम्बा संस्कृत सीरिज आफिस, वाराणसी, उ.प्र. 1972 न्यासव्याख्या (जिनेन्द्रबुद्धिः), पदमञ्जरीव्याख्या (हरदत्तः)
  6. अष्टाध्यायी सहजबोध (डाँ.पुष्पा दीक्षित) प्राच्यविद्या-प्रकाशन एवं पुस्तक – विक्रेता, 2011
  7. काशिका का समालोचनात्मक अध्ययन(डा.रघुवीर वेदालङ्कार) नाग पब्लिशर्स, दिल्ली, 1997
  8. काशिका पदमञ्जरी न्यासहिता प्र.भागः(डा.रघुवीर वेदालङ्कार) प्राच्यविधद्याप्रतिष्ठाम्, दिल्ली,1997
  9. काशिका प्रकाश व्याख्योपेता प्र.भागः(डाँ.नारायणमिश्रः) चौखम्बा संस्कृत संस्थान, वाराणसी, 1928
  10. काशिका भावबोधिनी सहिता तृ.भागः(डाँ.जयशरलाल त्रिपाठी) तारा प्रिटिंग वक्स, वाराणसी, 1986
  11. वाक्यपदीयम् भर्तृहरिः,सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी,1997
  12. व्याकरणसिद्धान्तसुधानिधिः(विश्वेश्वरसूरिः), राजस्थानपत्रिका,जोधपूर,1995
  13. वैयाकरणसिद्धान्तकौमुदी (गोविन्दाचार्यः) चौखम्बा सुरभारती प्रकाशन, वाराणसी,2016
  14. अष्टाध्यायी सहजबोध(डाँ.पुष्पा दीक्षित) प्रतिभा प्रकाशन्, दिल्ली, 2011

Publication Details

Published in : Volume 4 | Issue 4 | July-August 2021
Date of Publication : 2021-08-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 79-83
Manuscript Number : GISRRJ214414
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

गोविन्द सोरेन, "काशिकायाः पञ्चमाध्यायस्थ-शेषाद्विभाषा इति सूत्रस्य विशिष्टमध्ययनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 4, pp.79-83, July-August.2021
URL : https://gisrrj.com/GISRRJ214414

Article Preview