द्वितीयव्याप्तिस्वरूपे जगदीशगदाधरयोः साम्यं वैशम्यञ्च

Authors(1) :-भगीरथः त्रिवेदी

गादाधर्यां तावत् 'घटत्वघटाकाशसंयोगान्यतराभाववान् आकाशत्वात्' इत्यत्र अव्याप्तेः निरासः निरवच्छिन्नत्वविशेषणेन कृतः । परं तदपि न युक्तम् । पक्षान्तरे स्थलद्वये पुनः अव्याप्तिः उपस्थापितम् । जगदीशेन च 'आकाशत्वात्' इत्यस्य स्थाने 'गगनत्वमिति' शब्दान्तरं कृतम् । उभयत्र विचाराः समान एव । इत्थञ्च 'अधिकरणभेदेन अभाव भेदाङ्गीकृतमते' 'कपिसंयोगी एतद्वृक्षत्वात्' अव्याप्यवृत्तिसाध्यक स्थलादिषु नाव्याप्ते अवकाश इति अलम् ।

Authors and Affiliations

भगीरथः त्रिवेदी
नव्यन्यायाचार्यः, श्रीसोमनाथ संस्कृत युनिवर्सिटी, वेरावलम्, गुजरात – भारतम्

द्वितीयव्याप्तिस्वरूपे‚ जगदीशगदाधरयोः‚ साम्यम्‚ वैशम्यञ्च‚ वेदः‚ विचाराः।

  1. न्यायकोशः सकलशास्त्रोपकारक न्यायादिशास्त्रीयपदार्थ-प्रकाशः महामहोपाध्याय भीमाचार्येण विरचितः चौखम्बा सुरभारती प्रकाशनम् - वाराणसी
  2. न्यायभाष्यम् गौतमप्रणीतन्यायसूत्राणां वात्स्यायनमुनिप्रणितशास्त्रम् प्रसन्नटीकासहित संपा. हरिदास शास्त्री चौखम्बा सुरभारती प्रकाशनम् - वाराणसी
  3. गादाधरी द्वितीयोभाग अनुमानखण्डम् चौखम्बा संस्कृत प्रकाशनमम्- वाराणसी
  4. न्यायमञ्जरी जयन्तभट्टः गौतमसूत्रतात्पर्यविवृत्तिः काशीसंस्कृत प्रकाशनमाला
  5. न्यायसिद्धान्तमुक्तावली किरणावलीव्याख्यासमेता प. कृष्णवल्लभाचार्यः चौखम्बा संस्कृत संस्थान - वाराणसी
  6. पञ्चलक्षणीसर्वस्वम् कुरुगण्टिरामशास्त्रि प्रणीतम् संपा. सुदर्शन शर्मा वेङ्कटेश्वरवेदविश्वविद्यालय, तिरूपति
  7. तर्कभाषाव्याख्यासारमञ्जरी माधवदेवकृता संपा. टी.डी.मुरलीधरः राष्ट्रीयसंस्कृतसंस्थानम् - नवदेहली
  8. पञ्चलक्षणी सिंहव्याघ्रलक्षणे च रघुनाथशिरोमणिकृता दीधिति, गदाधरकृता गादाधरी, रामानुजताताचार्य कृता बालबोधिनी व्याख्या राष्ट्रीयसंस्कृततसंस्थानम् - नवदेहली
  9. प्रशस्तपादभाष्यम् श्रीधरभट्टप्रणीत न्यायकन्दली व्याख्या संपा. दुर्गाधर झा सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी
  10. व्याप्तिपञ्चकम् माथुरीजागदीशिसमलङ्कृता मास्टरखेलाडीलालसंकटाप्रसाद वाराणसी
  11. व्याप्तिसप्तकसारः डॊ. पीयूषकान्तदीक्षित नागप्रकाशन - देहली
  12. दर्शनशास्त्रस्येतिहासः डा.शशिबालागौडः चौोखम्बा सुरभारती प्रकाशन- वाराणसी

Publication Details

Published in : Volume 4 | Issue 4 | July-August 2021
Date of Publication : 2021-08-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 10-17
Manuscript Number : GISRRJ21443
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

भगीरथः त्रिवेदी, "द्वितीयव्याप्तिस्वरूपे जगदीशगदाधरयोः साम्यं वैशम्यञ्च ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 4, pp.10-17, July-August.2021
URL : https://gisrrj.com/GISRRJ21443

Article Preview