अलंकारशास्त्रीयध्वनिविमर्शः

Authors(1) :-राजश्री चट्टोपाध्याय

प्राचीनकाले प्रसिद्धा आसन्निति सर्वेषामप्यालङ्कारशास्त्रविदुषां सम्मुखे प्रधानविवेच्यविषय आसीत् - काव्यस्य आत्मतत्त्वस्थानीयं किं भवति वस्तु ? इति । विषय एष एव सर्वदा सर्वथा च विवेच्य आसीत् तेषाम् काव्ये सत्सु अन्येष्वपि वस्तुषु कीदृशं वस्तु काव्ये वास्तविकं चैतन्यमुद्भावयति? किमस्ति तादृशं वस्तु यस्य उपस्थित्या अन्येषां काव्यशोभाकराणां वस्तूनामावश्यकता न भवति? अस्य प्रश्नस्योत्तरप्रदाने एव अलङ्कारशास्त्रस्य नाना सम्प्रदायानामुत्पत्तिर्जाता । केचन “अलङ्काराः एव काव्यस्य प्राणभूता” इति प्रत्यपादयन्। अन्ये केचन गुणान्काव्यात्मभूतान् मन्वते अपरे केचिद्रीतिरेव काव्यात्मा इति अकथयन्। परन्तु आचार्येणानन्दवर्धनेन सहृदयानाम् सिद्धान्तमाधारीकृत्य यत् ध्वनिरेव काव्यस्यात्मेति इति अङ्गीकृतम्। आनन्दवर्धनेन आनीतस्य सिद्धान्तितस्य च आस्वादनं कृत्वा पश्चात्काले अन्ये आलङ्कारिकाः ध्वनिसिद्धान्तममुं अङ्गीकृतवन्तः। तच्च बहुभिस्समादृतस्सन् लोकप्रियत्वम् आगतम्। अतः मया लेखेऽस्मिन् अस्याः ध्वनेः स्वरूपं, तल्लक्षणं, भेदादयः विचार्यन्ते।

Authors and Affiliations

राजश्री चट्टोपाध्याय
सहकारी अध्यापिका, संस्कृतविभाग:, गुरुदासकलेजः, पश्चिमवङ्गः।‚ भारत।

प्रतीयमानार्थः, ध्वनिशब्दः, ध्वनिस्वरूपम्, ध्वन्यभाववादिनः, भाक्तवादिनः,अविवक्षितवाच्यध्वनिः, विवक्षितान्यपरवाच्यध्वनिः, असंलक्ष्यव्यंग्यम् , संलक्ष्यक्रमव्यंग्यं चेतीत्यादयः।

  1. ध्वन्यालोकः, श्रीमदानन्दवर्धनाचार्यः, आचार्य जगन्नाथ पाठक,चौखाम्बा विद्याभवन, वाराणसी-221001
  2. ध्वन्यालोकः, श्रीमदानन्दवर्धनाचार्यः, गङ्गासागररायः, चौखाम्बा संस्कृत भवन, वाराणसी-221001
  3. मम्मटः, काव्यप्रकाशः, “आज” भवन् सन्त कबीर मार्ग, वाराणसी(221001 यू.पी), जुलाई, 2016
  4. वाक्यपदीयब्रह्मकाण्डः, पण्डित वेदानन्द झा, मन्दाकिनी संस्कृतविद्वत्परिषद्, दिल्ली
  5. वामनः, काव्यालङ्कारसूत्रवृत्तिः, प्रो. केदारनाथ शर्मा, कृष्णदास अकादेमी, वारणसी – 1979
  6. विश्वनाथः, साहित्यदर्पणः, आचार्यः कृष्णमोहनशास्त्री, चौखम्बा संस्कृत संस्थान वाराणसी, पुनमुर्द्रण – 2013
  7. संस्कृत शास्त्र का इतिहास, बलदेव उपाध्याय, शारदा मंदिर, वाराणसी, 1969
  8. संस्कृतवाङ्मय का बृहत् इतिहास, (सं)बलदेव उपाध्याय, उत्तरप्रदेश संस्कृत संस्थान, लखनऊ, 2001
  9. संस्कृतव्याकरणशास्त्र का इतिहास पं युधिष्ठिरमीमांसक, रामलालकपूर ट्रस्ट
  10. संस्कृतसाहित्य का इतिहास, वाचस्पति गैरोला, चौखम्बासंस्करणम्, काशी
  11. संस्कृतसाहित्येतिहासः, आचार्य रामचन्द्रमिश्र, चौखम्बा- वाराणसी, 1970
  12. साहित्यदर्पणः, विद्यावाचस्पतीसाहित्याचार्यशालिग्रामशास्त्रिविरचितयविमलाव्याख्या, मोतिलाल बनारसीदास, 2009

Publication Details

Published in : Volume 4 | Issue 5 | September-October 2021
Date of Publication : 2021-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 79-87
Manuscript Number : GISRRJ214564
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

राजश्री चट्टोपाध्याय, "अलंकारशास्त्रीयध्वनिविमर्शः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 5, pp.79-87, September-October.2021
URL : https://gisrrj.com/GISRRJ214564

Article Preview