भारतीयसमाजं प्रति विवेकानन्दः

Authors(1) :-तरूणमण्डलः

महापुरुषाणां कृतिभिराचार्यत्वेन संस्कृतेरभिनवा दिशा जायते। बहवः अत्रासन् महर्षयः आचार्याश्च तीर्थङ्कररूपेणावताररूपेण वा, येषामभावे भारतीयसंस्कृतेः सुषमा स्वरूपं च न प्रादुर्भवेत्। आधुनिके युगे स्वामिविवेकानन्देन दारिद्रतानियुक्तिवर्णवैषम्यजनित सामाजिकसांस्कृतिकजनिताः वहवः समस्या: दृष्टाः। ताश्च दूरीकरणाय तैः महापुरुषैः युवकानां प्रेरयितुं काश्चन पन्थानः उल्लेखिता स्वग्रन्थे । ताश्च मया सारल्येन संक्षेपेण शोधलेखेऽस्मिन् प्रस्तुताः।

Authors and Affiliations

तरूणमण्डलः
सहकारी अध्यापकः, संस्कृतविभाग:, गुरुदासकलेजः, पश्चिमवङ्गः, भारत।

विवेकानन्दः, समाजः, व्यवहारः, भारतीयः, भारतीयसंस्कृतिः।

  1. स्वास्थ्य शिक्षा ओर् पर्यावरण अध्यायनम्, विवेक कुमार सिंह-, के एस के पाब्लिकेशन्,
  2. मनुस्मृतिः, मोतीलाल बनारसीदास-दिल्ली, 1983
  3. वर्तमान भारत,. स्वामी विवेकानन्दः, श्रीरामकृष्ण आश्रम, नागपूर्,मध्यप्रदेशः
  4. नीतिशतकम्, भर्तृहरिः, चौखाम्बा संस्करणम् काशी,
  5. स्वामी विवेकानन्दः एक अनन्त जीवन जीवनी, सञ्जीव चट्टोपाध्याय, जनरल् बुक् सामान्य किताव, कोलकाता
  6. अथर्ववेदः, विश्वेश्वरानन्द, वैदिकशोधसंस्थानम्, होसियारपूर,

Publication Details

Published in : Volume 4 | Issue 5 | September-October 2021
Date of Publication : 2021-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 88-91
Manuscript Number : GISRRJ214565
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

तरूणमण्डलः, "भारतीयसमाजं प्रति विवेकानन्दः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 5, pp.88-91, September-October.2021
URL : https://gisrrj.com/GISRRJ214565

Article Preview